________________
धुरः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३ विततः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजटी ८० दिजटी ८१ करः ८२ करिकः ८३ राजा ८४ अर्गलः ८ ८६ भावः ८७ केतुः ८८ इत्याष्टशीति ग्रहाः। स च भस्मराशिरेकराशौ एकनक्षत्रे वा। स्थितिकः सम्भव्यते तत्वं तु सर्वविवेद्यम् ॥१२८ ॥ - जप्पभिई च णं से खुद्दाए भासरासी महग्गहे दो वाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकेते, तप्पभिई च णं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए । उदिए पूयासकारे पवर्त्तई ॥ १२९ ॥ जया णं से खुद्दाए जाव जम्मनक्खत्ताओ विइकते भवि- . स्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासकारे भविस्सइ ॥१३०॥ । __ व्याख्या-जप्पभिइमित्यादितो.......भविस्सईत्यन्तम् ।सूत्रद्वयार्थमाह-तत्र ततःप्रभृति निर्ग्रन्थानाम् निग्रन्थान्तम् च उदित-उदितः-स्फीतः पूज्याऽभ्युत्थानाहारदानादिभिः सत्कारो वस्त्रादिभिर्न प्रवर्त्तते। भस्मराशौ जन्मनक्षत्रादतिक्रान्ते च पूजासत्कारी भविष्यतः। अत एव इन्द्रण 'क्षणं स्थित्वा भस्मकमुखं