________________
कल्प
विफलय' इति विज्ञप्तः प्रभुराह-नत्रुटितमायुः सन्धातुम् शक्यम्, अवश्य भाविनी च तीर्थयाधा कल्किनं दीपिका यावत्, तत्पुत्रे दत्ते राज्यं कुर्वाणे भस्मव्यतिक्रान्ते भविष्यतः पूजासत्कारी श्रीसङ्घस्य ॥ १२९ १३०॥ १०५
जं स्यणिं चणं समणे भगवं महावीरे जाव सव्वदूक्खप्पहीणे तं यणिं च णं कुंथू अणुद्धरी । नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हव्वमागच्छंति, जा अद्विआ चलमाणा छउमत्थाणं निग्गंथाण य निगंथीण चक्खुफासं हव्वमागच्छंति ॥ १३१॥
व्याख्या-जं रयणिमित्यादितो..........हव्वमागच्छन्तीत्यन्तम् । तत्र कौ-भूमौ तिष्ठतीति कुन्थुःप्राणिजातिः, नोर्तुम् शक्यते इत्यनुद्धरी 'अणु-सूक्ष्मं देहं धरतीति अणुद्धरीति' चूर्णिणः। स्थिता कोऽर्थः? अचलमाना चक्षुःस्पर्श-दृष्टिपथं हव्वं शीघ्रं नागच्छन्ति कुन्थ्वादिशब्देषु स्त्रीत्वमेकवचनं च प्राकृतत्वात् ॥ १३१॥
जं पासित्ता बहहिं निग्गंथेहिं निग्गंथीहि य भत्ताई पच्चक्खायाई, से किमाहु भंते ! अज्जप्पभिई संजमे दूराराहए भविस्सइ ॥ १३२ ॥ व्याख्या-जं पासित्तेत्यादितः...........भविस्सईत्यन्तम् । तत्र भक्तानि प्रत्याख्यातानि-अनशन |