________________
कल्प
| चोत्तरसूत्रम, गतः स भावोद्योतो ज्ञानरूपो ज्ञानमयो भगवान्, अतो द्रव्योद्योतं प्रदीपरूपं करिष्यामः लामदीपिका इति हेतोस्तैः दीपाः प्रवर्तिताः, ततः प्रभृति दीपो सवः संवृत्तः। प्रतिपदि च श्रीगौतमस्य केवलोत्सवः सुरैश्चक्रे, अतस्तत्राप्यानन्दः । नन्दिवर्द्धननृपः प्रभोर्निर्वाणं श्रुत्वा शोकात्तः सन् सुदर्शनया स्वस्रा शाकच्छिदे द्वितीयायां स्वगृहे भोजितः, ततो भ्रातृद्वितीया पर्वरूढिः ॥ १२७॥ जं रयाणं च णं समणे भगवं महावीरे जाव सव्वदुक्खप्पहीणे, तं रयणि चणं खुद्दाए भासरासी नाम महागहे दो वाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकेते ॥१२८॥
व्याख्या-जं रयणिमित्यादितः..........संकंते इत्यन्तम् । तत्र क्षुद्रात्मा क्रुरस्वभावः भस्मराशिनामा त्रिंशत्तमो महाग्रहः. ग्रहनामानि चैवं____ अङ्गारकः १ विकालकः २ लोहिताक्षः ३ शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६ कणः ७ कणकः ८ कणकणकः ९कणवितानकः १० कणसंतानकः११ सोमः १२ सहितः१३ अश्वसेनः १४ कार्योफ्गः १५ कर्बुरकः१६ अजकरकः १७ दुन्दुभकः १८ शङ्खः १९ शङ्खनाभः २० सङ्कवर्णाभः २१ कंसः २२ कंसनाभ:२३ कंसवर्णाभः २४ नीलः २५ नीलावभासः २६ रूपी २७ रूपावभासः २८ भस्मः २९ भस्मराशिः ३० तिल: ३१ तिलपुष्पचूर्णः ३२ दकः ३३ दकवर्णः३४ कायः३५ वन्ध्यः ३६ इन्द्राग्निः३७ धूमकेतुः ३८ हरिः ३९पिङ्गलः४० बुधः ४१ शुक्रः४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७