SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कम्प प्रदीपिका सावासं उवागए, चंपं च पिटिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालिं नगरिं वाणिअगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरिं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलियाए, दो भदियाए, एगं आलंभियाए, एगं सावत्थीए, एगं पणिअभूमीए, एगं पावाए मज्झिमाए हथिवालस्स रन्नो रज्जुअसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२१ ॥ व्याख्या-तेणमित्यादित उवागए......इत्यन्तम् । तत्रास्थिकग्रामनिश्रया प्रथममन्तरावासं-वर्षा| रात्रं, वासावासं ति-वर्षासु वसनमुपागतः १ अन्तरावास-वर्षा रात्रस्याख्या, उक्तं च-अंतरघणसाम-IN लो भयवंति वर्षारानघनश्यामल इत्यर्थः। ततश्चम्पांपृष्टिचम्पांच निश्रया-ऽवलम्ब्य त्रयो वर्षारात्राः३।। एवं वैश्याली वाणिज्यग्रामंच निश्रया द्वादशवर्षारात्राः१२, राजगृहादुत्तरस्यां दिशि बाहिरिका शाखापुरविशेषस्तत्र चतुर्दश १४, षट् मिथिलापुरि ६, द्वौ भद्रिकापुर्याम् २, एक आलम्भिकायाम् १, एकः श्रावस्त्याम् १, एकः प्रणितभूमौ वज्रभूम्याख्यानार्यदेशे १ इत्यर्थः, एकश्चापश्चिमो वर्षारात्रो मध्यमाऽ:पापायां हस्तिपालस्य राज्ञः रज्जुका-लेखकास्तेषां सभा-अपरिभुज्यमाना करणशाला जीर्णशुल्कशाला तत्रेत्यर्थः १, पश्चिमशब्दोऽन्तवाची मंगलार्थ चाऽपश्चिम इत्युक्तम् । प्राक् किल तस्याः पुर्याः अपापेति १०१
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy