SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ | नामासीत् देवैस्तु पापेत्युक्तम्, यतः प्रभुस्तत्र कालगतः । छानस्थ्ये कैवल्ये च सर्वसङ्ख्यया द्विच| त्वारिंशद्वर्षारात्राः ॥१२१॥ तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुअसभाए अपच्छिमं अंतरावास वासावासं उवागए ॥ १२२॥ व्याख्या-तत्थ णमित्यादित...........उवागए इत्यन्तम् । तत्र “जे से" त्ति यस्मिन्नन्तरावासेवर्षा रात्रे ॥ १२२ ॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले तस्स णं कत्तियबहुलस्य पण्णरसी पक्खणं जा सा चरमा स्यणी, तं रयणिं च णं समणे भगवं महावीरे कालगए विइक्कते समुज्जाए छिन्नजाइजरामरणवंधणे, सिद्धे, बुद्धे, मुत्ते, अंतगडे, परिनिव्वुडे, सव्वदुक्खप्पहीणे, चंदे नाम से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे नाम से दिवसे उपसमित्ति पवुच्चई, देवानंदा नामं सा रयणी निरतित्ति पवुच्चई, अच्चे लवे, मुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सव्वठ्ठसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगमुवागएणं कालगए विइक्कते जाव सव्वदुक्खप्पहीणे ॥ १२३ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy