________________
Mगुहा दुरवगाहा
वेदपदेनैवात्रोत्तरम् ] तथा 'द्रे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं ज्ञानमनन्तम् ब्रह्मेति | इत्यादि । अतोऽस्ति मोक्षः।
॥ एकादशः प्रभासः॥ KI एवं जिनमुखात् श्रुत्वा,वेदार्थमखिला अपिा द्विजोत्तमाः सर्वेऽपि, ते परिव्रज्य सम्प्रापुः परमं पदम्। ___एवं चतुश्चत्वारिंशच्छतद्विजाः प्रव्रजिताः। तत्र मुख्यानामेकादशानां त्रिपदीपूर्वकमेकादशाङ्गचतुईशपूर्वरचना गणधरपदप्रतिष्ठा च, ते चैवं-श्रीगौतमेन निषद्यात्रयेण चतुर्दशपूर्वाणि गृहीतानि । नत्वा पृच्छा च निषद्योच्यते । नत्वा पृच्छति गौतमो-'वद प्रभो तत्त्वं ततः प्रभुराचष्टे-'उपपन्नेइ वा'। तथैव च | पृष्ठे प्राह-'विगमेइ वा' । इत्युप्युक्ते-'धुवेइ वा । एता निषद्यास्तिस्रस्ते प्राप्य द्वादशाङ्गं चक्रः । ततः प्रभुस्तदनुज्ञां करोति; शक्रश्च दिव्यं स्थालं दिव्यचूर्णभृतं लात्वा स्वामिपार्श्वऽस्थात् । ततः प्रभुः सिंहासना| दुत्थाय परिपाट्या तेषां मूनि चूर्ण मूष्टिं क्षिपति। देवा अपि चूर्णपुष्पवर्ष तदुपरि चक्रुः। गणं च - स्वामी सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति ॥१२०॥
(गणधरखादः) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वा