SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Mगुहा दुरवगाहा वेदपदेनैवात्रोत्तरम् ] तथा 'द्रे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं ज्ञानमनन्तम् ब्रह्मेति | इत्यादि । अतोऽस्ति मोक्षः। ॥ एकादशः प्रभासः॥ KI एवं जिनमुखात् श्रुत्वा,वेदार्थमखिला अपिा द्विजोत्तमाः सर्वेऽपि, ते परिव्रज्य सम्प्रापुः परमं पदम्। ___एवं चतुश्चत्वारिंशच्छतद्विजाः प्रव्रजिताः। तत्र मुख्यानामेकादशानां त्रिपदीपूर्वकमेकादशाङ्गचतुईशपूर्वरचना गणधरपदप्रतिष्ठा च, ते चैवं-श्रीगौतमेन निषद्यात्रयेण चतुर्दशपूर्वाणि गृहीतानि । नत्वा पृच्छा च निषद्योच्यते । नत्वा पृच्छति गौतमो-'वद प्रभो तत्त्वं ततः प्रभुराचष्टे-'उपपन्नेइ वा'। तथैव च | पृष्ठे प्राह-'विगमेइ वा' । इत्युप्युक्ते-'धुवेइ वा । एता निषद्यास्तिस्रस्ते प्राप्य द्वादशाङ्गं चक्रः । ततः प्रभुस्तदनुज्ञां करोति; शक्रश्च दिव्यं स्थालं दिव्यचूर्णभृतं लात्वा स्वामिपार्श्वऽस्थात् । ततः प्रभुः सिंहासना| दुत्थाय परिपाट्या तेषां मूनि चूर्ण मूष्टिं क्षिपति। देवा अपि चूर्णपुष्पवर्ष तदुपरि चक्रुः। गणं च - स्वामी सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति ॥१२०॥ (गणधरखादः) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वा
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy