________________
कल्प
मदीपिका
१००-ब
[विपरीतार्थकरणेन पूण्याभावप्रतीतिजनकं वेदपदं ] ''पुरुष एवेदं ग्नि सर्वमित्यादि। [अत्रोत्तरम् ]-'पुण्यः पुण्येनेत्यादि । पुण्यसत्ता।]
॥ नवमोऽचलभ्राता॥ किं मन्ने परलोगो, अस्थी नत्थि त्ति संसओ तुज्झा वेयपयाण य अत्यं, न याणसी तेसिमो अत्थो?
[विपरीतार्थकरणेन परलोकाऽभावप्रतीतिजनकं वेदपदं इदम् ]
'विज्ञानघनेत्यादि । 'सवै अयमात्मा ज्ञानमय' इत्यादि परलोकनिषेधः। _ [अनोत्तरम् ] 'नारको वै एष जायते यः सपुरीषो दह्यते ' इत्यादि । अतो परलोकसत्ता।
॥ दशमो मोतार्यः॥ किं मन्ने निव्वाणं, अस्थी नस्थित्ति संसओ तुज्झावयपयाण य अत्थं,न याणसी तेसिमो अत्थो।।
[विपरीतार्थकरणेन मोक्षाभावप्रतीतिजनकं वेदपदम्]- २जरामर्य वा एतत् सर्व यदग्निहोत्रं सैषा १ किन्तु तद्वाक्यं आत्मस्तुतिज्ञापकं न तु अन्यपदार्थस्य निषेधं करोति
२ अग्निहोमक्रियैव मरणपर्यन्तं कर्तव्या, नान्यत् किश्चित् । अनेन निर्वाणयोग्यक्रियाया निषेधो ज्ञायते, तस्मान्नास्ति निर्वाणं, तथा अग्निहोमक्रिया पशुनां वधरुपा केषाश्चिच्च मनुष्याणामुपकाररुपा, तेन सा विचित्रा क्रिया मोक्षदायिका न भवति, मोक्षयोग्यक्रियार्थं च समयो न दाशतः, तस्माद् मोक्षो नास्ति, इति तव चेतसि वर्तते,