SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ वेदपदेनैवात्रोत्तरम् ] स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकंगच्छतीत्यादि, ।१॥"तथा अपाम ला सोमं अमृतो अभूम अगमत् ज्योतिः अविदाम देवान् किंतु नस्मान् तृणवदरातिः किंधूर्तिरमर्त्यस्येत्यादि" ॥२॥ "अग्निमुखा वै देवा पूर्वाह्नो वै देवानां, मध्यंदिनो मनुष्याणां, अपराह्नः पितृणां । तस्मादपराह्ने ददाति"। इति देवसत्ता। ॥सप्तमो मौर्यपुत्रः ॥ | किं मन्ने नेरइया, अस्थी नस्थित्ति ससओ तुज्झ । वयपयाण य अत्थं, न याणसी तेसिमो अत्यो? [विपरीतार्थकरणेन नरकाऽभावप्रतीतिजनकं वेदपदं इदम्]"न हवै पेत्य नरके नारकाः सन्तीत्यादि। विदपदेनैवात्रोत्तरम् -तथा 'नारको वै एष जायते यः शूद्रान्नमनातीत्यादि । अतो नारकसत्ता। | ॥अष्ठमोऽकम्पितः ॥ | किं मन्नि पुण्णपावं, अस्थी नस्थित्ति संसओ तुज्झा वेयपयाण य अत्यं, न याणसी तसिमो अस्थो? -१ अस्य वाक्यस्य सम्यगर्थ शृणु-" कोऽपि आत्मा मृत्वा नरके मेरुरिव शाश्वतो नारको न भवति, किन्तु यः पापमाचरति स नारको भवति, सर्वे जीवा मृत्वा सदा नारका न भवन्ति । अथवा-नारका मृत्वा पुनरपि-तत्क्षणमेव नारकतया न उत्पद्यन्ते, अनेनार्थेन "प्रेत्य नारका नारका न सन्ति" इति संगतः।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy