SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ॥चतुथों व्यक्तः॥ | किंमन्नि जारिसो इह,भवम्मि सो तारिसो परभवे विवेयपयाण य अत्थं,नयाणसितेसिमोअत्यो? वेदपदानि च-वेदपदानां विपरीतार्थकरणेन 'इह जन्मनि यो यादृशो भवति स जन्मान्तरेऽपि | तादृशो एव भवति' एतद् सुधर्मणो हृदयगतप्रतोतिजनकमेदं वेदपदं ] मश्नुते पशवः पशुत्वमित्यादि। [वेदपदेनैवात्रोत्तरम् ]-तथा "शृगालो वै एषजायते यः सपुरीषो दह्यते” इत्यादि। अतो न नियमेनेह । भवसदृश एव। ॥ पञ्चमः सुधर्मा ॥ किंमन्निबंधमुक्खो, अस्थि नस्थित्ति संसओ तुज्झ। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥ .. वेदपदानि-[विपरीतार्थकरणेन बन्धे मोक्षे संशयोत्पत्तिकं वेदपदं इदम् ]- . १ परंतु-नाऽयं सुन्दरो विचारः-यतः “पुरुष वै पुरुषत्वमश्नुते-" इत्यादीनि वाक्यानि- "मनुष्यो सरलताकोमलतादिगुणयुक्तो मनुष्यो पुनरपि मनुष्यायुःकर्म बड्वा मनुष्यो भवति" इति ज्ञापाकानि भवति, न तु मनुष्य “मनुष्य एव भवति" इति निश्चयकारकानि भवन्ति । अतः कदाचित-इह जन्मनि यादृशो भवति तादृशोऽपि जन्मान्तरे भवति, अन्यादृशोऽपि भवति इति हेतोः-"यो यारशः, सा तादृशः" इति नियमो नास्ति" ४२-अ
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy