SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ $ % ['जीवः शरीराद्भिन्नः' इत्यर्थप्रतिपादकं वेदपदम् इदम् - I दीपिका 'सत्येन लभ्यस्तपसा धेष ब्रह्मचर्येण नित्यं ज्योतिर्मयोहि शुद्धोऽयं पश्यन्ति धीरा यतयः संयतात्मनः ॥ इत्यादीनि [शरीरात् भिन्नात्मप्रतिपादनपराणि वेदपदानि, तथा 'विज्ञानघनः' इत्यदि पदानां योऽर्थः | पूर्ववर्णितस्तेन आत्मसत्ता सिद्ध्यति ] इति जीवः शरीराद्भिन्नः।। छिन्नम्मि संसयम्मी,जिणेण जरामरणविष्पमुक्केणासो समणो पव्वइओ,पंचहिं सह खंडियसएहिंद । ॥इति तृतीयो वायुभुतिः॥ किं मन्नि पंचभूआ, अस्थि नत्थी तिसंसओतुज्झ।वेयपयाण य अत्यं, न याणसितेसिमो अत्यो १ वेदपदानि च-[विपरीतार्थकरणेन व्यक्तहृदयगतभूताऽभावप्रतीतिजनक वेदपदम् इदम् ]१"स्वप्नोपमं वै सकलम, इत्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादि। [भूतसत्ता प्रतिपादकं वेदपदम् ]-तथा 'पृथ्वीदेवता आपो देवता' इत्यादि, 'द्यावापृथिवी' इत्यादि च । अतां भूतानां सत्ता। १ परंतु-अयुक्तमेतत्-"स्वप्नोपमं वै सकलं-" इत्यादीनि पदानि मुख्यतया आध्यात्मिकविचारनापकानि भवन्ति, एतेन-स्त्रीसुवर्णादिसंयोगाः अनित्या भवन्ति, इति सूचयन्ति, नतु पृथ्व्यादीनां निषेधं सूचयन्ति । अनेन अर्थेन पृथ्व्यादीनां सत्ता सिद्ध्यति । $ ག་གྱུར་དབང་
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy