SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [कर्मसत्ताप्रतिपादकं प्रभुदत्तोत्तरीभूतमेदं पदम् ]'पुण्यः पुण्येन पापः पापेन कर्मणा' इति कर्मसत्ता। तथा भवनोदरवर्तिसौभाग्य-विरूपता-दरिद्रतादिवस्तुसमस्तमप्यविकलकारणजन्यं कार्यत्वात् ।। यद्यत् कार्य तत्तदविकलकारणजन्यं, यथा घटपटादि, एवममनुमानसिद्धाऽपि कर्मसत्ता स्फूटैव । एवं जिनमुखात् श्रुत्वा वेदार्थ द्वतीयोऽग्निभूतिः पञ्चशतच्छात्रैः सह प्रव्रजितः। ॥इति द्वितीयो गणधरः॥ ते पव्वइए सोउं, तइओ आगच्छइ जिणसगासं।वच्चामि णं वंदामी, वंदित्ता पज्जुवासामि॥१॥ सीसत्तेणोवगया, संपयमिंदग्गिभूइणो जस्त। तिहुअणकयप्पणामो, स महाभागोऽभिगमणिजो। | तदभिगमवंदण-नमंसणाइणा हुज पूअपावो हं। वुच्छिन्नसंसओ वा, वुत्तुं पत्तो जिणसगासं ॥३॥ आभट्ठो अजिणेणं,जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वन्नूसव्वदरिसीण॥४ तञ्जीवतस्सरीरं, संसओ नवि अपुच्छसे किं चि। वेयपयाण य अत्थं, न याणसितेसिमो अत्थो५ । वेदपदानि [विपरीतार्थ करणेन वायुभूतिहृदयगत तज्जीव तच्छरीरम्' इत्यर्थनिश्चयकारकमेदवेदपदम्] 'विज्ञानघनेइत्यादितो न प्रेत्यसंज्ञाऽस्तीति' जीवाऽऽत्मैक्ये १ एतेन पदेन भूतेभ्यः जीवः पृथग् नास्ति इत्येवं वायुभूतिना परिकल्पितम्
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy