________________
कल्प
९७
भस्मने चन्दनं को वा, दहेद् दुःप्रापमप्यथ । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्तुमिच्छति ॥५०॥ आभट्ठो अ जिणेणं, जाइजरामरण विप्पमुक्केणं । नामेण य गुत्तेण य, सव्वष्णू सव्वदरिसीणं ॥ ५१ ॥ इंदभूइ ! गोयम !, सागयमुत्ते जिणेण चिंतेइ । नामं पि मे विआणेइ, अहवा मंन याणे ५२ स्वागतप्रच्छने दध्यौ, मिष्टैर्वाक्यैः कथं प्रिये । कपित्थं तन्न यच्छीघ्रं, वातेन पतति द्रुमात् ५३ न ते गो१ मुद्गर माणिक्य३ - घट४ वल्ली ५ जना६ नु ये साध्या गोपां? बु२, मणिक्य-विद् ३ यष्टि४ कर५ वाक्चयैः ६ ॥५४॥ जइ वा हिअयगय मे, संसयमन्निज्ज अहव छिंदिज्जा । तो हुज्ज विम्हओ मे, इय चिंतंतो पुणो भणिओ५५ किं मन्नि अस्थि जीवो, उदाहु नत्थि त्ति संसओ तुज्झ । वेअपयाण य अत्थं, न याणसी सिमो अत्थो ॥ ५६ ॥ समुद्रो मध्यमानः किं !, गङ्गापूरोऽथवा किमु ? | आदिब्रह्मध्वनिः किं वा वीरवेदध्वनिर्बभौ ॥५७॥ वेदपदानि च - [ गौतमस्य जीवशङ्कोत्पादकं वे पदं ]
प्रदीपिका
९७