SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेत्रं, न सहन्ते कदाचन ॥ २० ॥ हवादीन्द्राः तूष्णीं संस्थापिताः समे । गेहे शूरतरः कोऽपि, सर्वज्ञो मत्पुरोभवेत् ॥ २१ ॥ शैला येनाऽग्निना दग्धाः, पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोतस्य पुम्भिका ॥ २२ ॥ अग्निभूतिरुवाचैवं, भ्रातः ! कस्तेऽत्र विक्रमः । कीटिकायां कथं पक्षी - राट् करोति पराक्रमम् ॥ २३ ॥ पद्मस्योत्पाटने हस्ती, कुठारः काशकर्त्तने । मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥ २४ ॥ गौतमो भ्रातरं प्राह, भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुग-पाके कङ्कटुको यथा ॥२५॥ पीलयतस्तिलः कश्चिद्, दलतश्च यथा कणः । सूडयतस्तृणं किञ्चि- दगस्तेः पिबतः सरः ॥२६॥ मर्द्दयतस्तुषः कोऽपि, तद्वदेष ममाऽभवत् । तथापि सासहिर्नाहं, मुधा सर्वज्ञवादिनम् ॥ २७ ॥ एकस्मिन्नजिते ह्यस्मिन्, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्यादसती सदा२८ यतः - छिद्रे स्वल्पेऽपि पोतः किं, पथोधौ नैव मज्जति ? । न दुर्गों गृह्यते धीरै - दुर्गाशे पातितेऽपि किम् २९ - हंहो ! वादिगणा भोट- कर्णाटादिसमुद्भवाः। कस्माददृश्यतां प्राप्ता, यूयं मम पुरः सदा ॥३०॥ लाटा दूरगताः प्रवादिनिवहा मौनं श्रितामालवा, मूकाभा मगधा गता गतमदा गर्जन्ति नो गौर्जराः यतः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy