SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ कल्प अत्रान्तरे-तं दिव्वं देवघोस,सोऊणं माहणातहिं तुट्ठाअहो जन्निएण जुठं,देवा किर आगया इहयं ८ प्रदीषिका सोऊण कीरमाणि, महिमं देवेहिं जिणवरिंदस्स।अह एइ अहम्माणी,अमरसिओ इंदभूइ ति॥९॥ मुत्तूण ममं लोगो,किं धावइ एस तस्स पामूलं। अन्नो वि जाणइ मए, ठिआम्मि कत्तुच्चियं एअं१०। वंच्चिज्ज व मुक्खजणो, देवा कहणेण विम्हयं नीया। वंदति संथुणति अ,जेणं सव्वन्नुबुद्धीए।११। अहो! सुराः कथं भ्रान्ताः? तीर्थाम्भ इव वायसा । कमलाकरवद्रेका, मक्षिकाश्चन्दनं यथा॥१२॥ करभाइव सद्वृक्षान्,क्षीरानंशुकरा इवाअर्कस्याऽऽलोकवद् घूका-स्त्यक्त्वा-यागंप्रयान्ति यत्। युग्मम् । अहवा जारिसओचिअ,सोनाणी तारिसा सुराते विअणुसरिसो संजोगो,गामनडाणं च मुक्खाणं१४|| स्वगतं-व्योम्नि सूर्यद्वयं किं स्यात्? गुहायां केसरिद्वयोखड़ौ द्वौवाप्रतीकारे,किं सर्वज्ञावहं सच१५ | किन्विद्रजालिकः कोऽपि, कलाशाली विदेशजः। सर्वज्ञाऽऽटोपमात्रेण, जनस्वर्गिप्रतारकः ॥१६॥ | सोऽवादीद् भो!जनाः कहिग्,सर्वज्ञोऽसौ निगद्यते। जनैरूचे स्वरूपंको,वक्तुं नाऽस्य शक्नुयात्१७ स दध्यौ तीसौ नूनं, 'मायायाः कुलमन्दिरम्। कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना१८ । | न क्षमे क्षणमात्रं तु, तं सर्वशं कदाचन । तमस्तोममपाकर्तु, सूर्यो नैव प्रतीक्षते ॥ १९॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy