________________
dभागी न रहस्यमेकान्तं भजते जघन्यतोऽपि सुरकोटिसेव्यत्वात् । 'तं तं कालं' ति तत्र तत्र काले मनो-d
वचनकाययोगे वर्तमानानां सर्वलोके सर्वजीवानां सर्वभावान-गुणपर्यायान तत्र सहभाविनो ज्ञानाद्या | गुणाः, क्रमभाविनोहर्षायाः पर्यायास्तान्, अकारप्रश्लेषात् सर्वजीवानां-धर्मास्तिकायादीनां पुद्गलास्तिकायान्तानां सर्वभावान सर्वविवर्तीश्च जानन् पश्यंश्च विहरति आस्ते॥ तत्राऽऽदिश्य क्षणं धमे, देवोद्योते जगद्गुरुः । लाभाऽभावान्मध्यमायां, महासेनवनेऽगमत् ॥ १॥ | श्री अपापामहापूर्या, यज्ञार्थी सोमिलो द्विजः ।मागधागोबरादीयु-स्तत्र चैकादश द्विजाः॥२॥ इन्दभूति? रग्निभूतिरर्वायुभूतिः३ सहोद्भवाः।व्यक्तः४ सुधर्मा५ मण्डित६-मौर्यपुत्रौ सहोदरौ।३॥ अकम्पितोऽचलभ्राता९, मेतार्य१०श्च प्रभासकः११।अहंमन्याः स्वयं सर्वे, सर्वज्ञख्यातिभाजिनः४ । ते च यद्विषयकसन्देहभाजस्तानि यथाजीवे१ कम्मे२ य तजीवे३, भूअध्तारिसय ५बंधमुक्खेद य। देवा७ नेरइया८ वा, पुन्ने९ परलोय१० निव्वाणे ११ ॥५॥ पचण्हं पंचसया,अद्भुट्ठसयाय हुंति दुन्हगणाादुन्हंतु जुअलयाणं,तिसओ तिसओ हवइ गच्छो॥६॥ एवं चतुश्चत्वारिंश-च्छतानि मिलिता द्विजाः । कुर्वन्ति यज्ञकर्माणि, स्वशर्माणि प्रलिप्सवः ॥७॥