SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ - द्वादशैकरात्रिकी प्रतिमा अकार्षीत् । याऽष्टमभक्तेन चरमनिशि रूक्षकद्रव्यदत्तदृष्टिकायोत्सर्गक. रणेन क्रियते। | बारस वासे अहिए, छटुं भत्तं जहन्नयं आसी । सव्वं च तवोकम्मं, अपाणयं आसि वीरस्स॥३॥ | तिन्नि सए दिवसाणं, अउणापन्नेव पारणाकालो। उकुडुअनिसिज्जाणं,ठिअपडिमाणं सए बहुए ४ ___ उत्कटुकनिषद्यानां प्रतिमानां शतानि बहूनि स्थितः । Me पव्वजाए दिवसं, पढमं इत्थं तु पक्खिवित्ताणं । संकलियम्मि उ संते, जलद्धं तं निसामेह ॥५॥ बारस चेव य वासा, मासा छच्चेव अद्धमासं च। वीरवरस्स भगवओ,एसो छउमत्थ परियागो॥६॥ __ छाद्मस्थ्ये प्रभोः सर्वोऽपि सङ्कलितः प्रमादकालोऽन्तर्मुहूर्तप्रमाणः।व्यावृत्त चैत्यत्वाद् व्यावृत्तं तस्य व्यावृत्तस्य जीर्णोद्यानस्येत्यर्थः, जीर्णव्यन्तरायतनस्य वा विजयावत चैत्यं तस्य अदूरसामन्ते-अदूरासन्ने श्यामाकाभिधानस्य गृहपतेः-कौटुम्बिकस्य काष्ठकरणनामक्षेत्रे, 'झाणंतरियाए' त्ति शुक्लध्यानं चतुर्दा पृथक्त्ववितर्क सविचारं १, एकत्वकुवितर्कमविचारं २, सूक्ष्मक्रियमप्रतिपाति ३, उच्छिन्नक्रियमनिवर्ति - ४, तेषामाद्यभेददये ध्यातेऽनेतनभेदद्वयमप्रतिपन्नस्य केवलज्ञानमुत्पन्नम् । शेषं प्राग्वत् ॥ ११९ ॥ तएणं समणे भगवं महावीरेअरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी सदेवमणुआसु Sh
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy