________________
- द्वादशैकरात्रिकी प्रतिमा अकार्षीत् । याऽष्टमभक्तेन चरमनिशि रूक्षकद्रव्यदत्तदृष्टिकायोत्सर्गक. रणेन क्रियते। | बारस वासे अहिए, छटुं भत्तं जहन्नयं आसी । सव्वं च तवोकम्मं, अपाणयं आसि वीरस्स॥३॥ | तिन्नि सए दिवसाणं, अउणापन्नेव पारणाकालो। उकुडुअनिसिज्जाणं,ठिअपडिमाणं सए बहुए ४
___ उत्कटुकनिषद्यानां प्रतिमानां शतानि बहूनि स्थितः । Me पव्वजाए दिवसं, पढमं इत्थं तु पक्खिवित्ताणं । संकलियम्मि उ संते, जलद्धं तं निसामेह ॥५॥
बारस चेव य वासा, मासा छच्चेव अद्धमासं च। वीरवरस्स भगवओ,एसो छउमत्थ परियागो॥६॥ __ छाद्मस्थ्ये प्रभोः सर्वोऽपि सङ्कलितः प्रमादकालोऽन्तर्मुहूर्तप्रमाणः।व्यावृत्त चैत्यत्वाद् व्यावृत्तं तस्य व्यावृत्तस्य जीर्णोद्यानस्येत्यर्थः, जीर्णव्यन्तरायतनस्य वा विजयावत चैत्यं तस्य अदूरसामन्ते-अदूरासन्ने श्यामाकाभिधानस्य गृहपतेः-कौटुम्बिकस्य काष्ठकरणनामक्षेत्रे, 'झाणंतरियाए' त्ति शुक्लध्यानं चतुर्दा पृथक्त्ववितर्क सविचारं १, एकत्वकुवितर्कमविचारं २, सूक्ष्मक्रियमप्रतिपाति ३, उच्छिन्नक्रियमनिवर्ति - ४, तेषामाद्यभेददये ध्यातेऽनेतनभेदद्वयमप्रतिपन्नस्य केवलज्ञानमुत्पन्नम् । शेषं प्राग्वत् ॥ ११९ ॥
तएणं समणे भगवं महावीरेअरहा जाए जिणे केवली सम्वन्नू सव्वदरिसी सदेवमणुआसु
Sh