________________
एणं, अणुत्तरेण विहारेणं, अणुत्तरेणं वीरिएणं, अणुत्तरेणं अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतीए, अणुत्तराएं मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजम-तव- सुचरिय- सोवचिंय- फल निव्वाणमग्गेणं, अप्पाणं भावेमाणस्स दुवालससं वच्छराईं विइक्कंताई तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरीसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजयेणं महुत्तणं जंभियगामस्स नयरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स अदूरसामंते सामागस्स गाहावइस्स कट्ठ करणंसि सालपायवस्स अहे गोदोहियाए उक्कुडअनिसिज्जाए आयावणाए आयावेमाणस्स छट्टणं भत्तेणं अप्पाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवर नाणदंसणं समुप्पन्ने ॥ ११९ ॥
व्याख्या- तस्स णमित्यादितः.......समुप्पन्ने इत्यन्तम् । तत्र ज्ञानेन-मत्यादिचतुष्टयेन, दर्शनेन - चक्षुदर्शनादिना सम्यक्त्वेन वा, चारित्रेण - महाव्रतादिना, आलयेन-ख्याद्यसंसक्तवसत्यादिना, विहारेण
३९