________________
कल्प
९२
मिथ्यात्वं शल्यमिवानेकदुःखहेतुत्वात् । एवममुना प्रकारेण तस्य भगवतो न भवति प्रतिबन्धः । इति प्रकृतम् ॥ ११७ ॥
व्याख्या - से णमित्यादितो
1
से भगवं वासावासवज्जं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए। वासीचंदणसमाणकपे समतिणमणिले हुकंचणे समसुहदुक्खे इहलोगपरलोग अप्पडिबद्धे । जीवि - यमरणे निखकंखे संसारपारगामी कम्मसत्तुनिग्यायणट्ठाए अन्भट्ठिए एवं च णं विहरइ ॥ ११८ ॥ विहरईत्यन्तम् । तत्र वर्षासु प्रावृषि वासो - वर्षावासस्तद्वर्ज अष्टमासान् ग्रीष्ममन्तिकान्, ग्रामे एकरात्रो वासमानत्वेनास्ति यस्य स एकरात्रिकः, एवं नगरे पञ्चरात्रिकः, वासीचन्दनयोः प्रतीतयोः यहा वासीचन्दने इव वासीचन्दने अपकारकोपकारकौ तयोः समानो निर्देषरागत्वात् कल्पो- विकल्पः - समाचारो वा यस्य, समानि-तुल्यान्युपेक्षणीयतया तृणादीनि यस्य । समसुहदुक्खे इत्यादि व्यक्तम्, एवं च णं विहरइ त्ति एवमीर्यासमित्यादिगुणयोगेम विहरत्यास्ते ॥ ११८ ॥
तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं, अणुत्तरेणं दंसणेणं, अणुत्तरेणं चरित्तेणं, अणुत्तरेणं आल
१ प्र० सृतम्
प्रदीपिका
९२