SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रविषयानुक्रमः दारकजन्म, दारकस्य चक्रिजिनत्वे स्वमाङ्गीकारः जागरिका च, सेवकाहानं नगरशोभा, सभागमनानि, भद्रासनरचनास्वमपाठकाह्वानतदागमनैकत्रीभवनाशीर्वादद । नानि च, प्रथमं व्याख्यानं– १ – २२ मङ्गलादि, आचेलक्यादयः कल्पाः कल्पमहिमा, पूर्वलेखने मषीमानम्, चैत्य परिपाव्यादीनि पञ्चकार्याणि, अष्टमतपसि नागकेतुकथानकम्, संक्षिप्तवाचनया वीरचरित्रम्, श्रीवीरस्य गर्भावतारः, देवानन्दायाः स्वप्नदर्शनम्, स्वप्मनिवेदनम् फलस्य पृच्छा स्वमाधिकारश्थ, इन्द्रस्वरुपं ( कार्त्तिक श्रेष्ठिकथानकम् ) इन्द्रस्य हर्षः शक्र - स्तवश्च ( मेघकुमारकथानकम् ), द्वितीयं व्याख्यानम् – २३–३८ वीरवन्दनं, अर्हदायुःपत्तौ योग्यायोग्यकुलानि, आश्चर्यदशकं सप्तविंशतिभवाः, श्रीवीरस्य गर्भान्तरसङ्क्रमः, श्रीवीरस्य सङ्क्रमज्ञानं, त्रिशलावासगृहसङ्क्रम, गजादिस्वप्नचतुष्टयवर्णनम् तृतीयं व्याख्यानम् - ३२–५३ शेषस्वमवर्णनम्, त्रिशलाकृतं सिद्धार्थजागरणम्, स्वप्नफलपृच्छा, रिकदाने, दीक्षामहोत्सवः, दीक्षा च, चतुर्थं व्याख्यानम् — ५३–६५ स्वमपाठकसत्कारः स्वमनिवेदनम् फलपृच्छा स्वमाधिकारश्च, निधानोपसंहारो वर्द्धमाननामकरणेच्छा च, गर्भस्य निश्चलता मातुर्विलापः कम्पः हर्षः वीरस्याभिग्रहश्थ, गर्भपोषणं वीरजन्म च, पञ्चमं व्याख्यानम् - ६५–८२ वीरस्य जन्मोत्सव रत्नादिवृष्टिः सूर्यचन्द्रदर्शनं नामकरणं च वीरस्य नामत्रयं क्रीडा चामलकी, लेखशालागमनं व्याकरणोत्पत्तिश्व, पितृमातृपुत्रीपितृव्यनामानि दीक्षासंकल्पो, देवागमनं, सांवत्स
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy