________________
प्रदीपिका
कल्प- | षष्ठं व्याख्यानं–८२-१०९
अष्टमं व्याख्यानम्-१३३-१४६, दीक्षानन्तरं द्वादशवर्षपर्यन्तं नानाविधोपसर्गसहनम् , तपः- एकादश गणधराः नवगणाश्च तद्धेतुः, वाचना नवकम् , वर्णनम् , केवलम् , इन्द्रभूत्यादि गणधरागमनम् शङ्कानिराक- श्रीसधर्मस्वामिजम्बुस्वामिप्रभवस्वाम्यादिस्वरूपं कुलगणशाखास्वरणम् , प्रतिबोधो दीक्षा, गणधरपदं, त्रिपदीदानं अनुज्ञा च, रूपम् , त्रैराशिकमतोत्पत्ति; पधबन्धेन फल्गुमित्रादिनतिः निर्वाण, गौतमकेवलं, अष्टाशीतिम्रहाः; कुन्थूत्पत्तिः, श्रमणश्रमणीश्रा
नवमं व्याख्यानम्-१-२६ , वकश्राविकादिपरिवारः, पर्युषणकल्पस्य पुस्तके वाचना. सप्तमं व्याख्यानं–१०९-१३२..
...पर्युषणाकालस्तद्धेतुश्च परम्परा, चूलमासगणनाखण्डनं स्था_ पार्श्वनाथारिष्टनेमिचरित्रे, (कमठोपसर्गः नेमिविवाहश्च) पना च, दानग्रहण-विकृतिवर्जनग्रहण-दत्तिग्रहणादिसमाचारीकथमम्, नम्यादीनामजितान्तानामन्तराणि, ऋषभचरित्रं, गणधरादिपरिवारः अधिकरणप्रतिषेधः (द्विजदृष्टान्तः) उदयनदृष्टान्तः मृगावतीदृष्टान्तश्च, निर्वाणं,
कल्पस्य वीरजिनोक्तता, आराधने तद्भवसिद्धिक्त्वादि; प्रशस्तिः
०