________________
तश्च पृच्छति 'देवार्य ! क्व गता गौः' मौने च रूष्टेन तेन स्वामिकर्णयोः काशशलाके तथा प्रक्षिसे यथा । मिथो मिलिते छिन्नाग्रत्वाददृश्ये च । एतच्च कर्मशय्यापालककर्णयोस्तप्तत्रपुप्रक्षेपयता त्रिपृष्टेन यदर्जितं तदुदीण वीरभवे । शय्यापालको भवं भ्रान्त्वा च गोपः। ततः प्रभुर्मध्यमापापायां सिद्धार्थवणिजो गृहे भिक्षार्थ गतः, तेन ज्ञात्वा खरकवैद्यात् सण्डासकाभ्यां कर्षिते ते शलाके स्वामिनाऽऽराटिर्मुक्ता तेन भैरवं वनं जातं, देवकुलं च कारितं, स्वोम्यपि संरोहणौषधेन तदैव प्रगुणीभूतः।।
एवमुपसाः गोपेनैवारब्धाः गोपेनव परिनिष्ठिताः, एतेषां जघन्यादिविभागरत्वेवं-जघन्यं कटपूतना शीतं, मध्यमं च कालचक्रं, उत्कष्टम् च श्रोत्रशल्योडरणं । गोपः सप्तमनरकातिथिः, खरक सिद्धार्थौ च स्वर्ग गतौ ॥११६॥ ___तएणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए, भासासमिए, एसणासमिए,
आयाणभंडमत्तनिक्खेवणासमिए, उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, मणसमिए, वयसमिए, कायसमिए, मणगुत्ते, वयगुत्ते, कायगुत्ते, गुत्ते, गुत्तिदिए, गुत्तबंभयारी । अकोहे, अमाणे, अमाए, अलोहे, संते, पसंते, उपसंते, परिनिव्वुडे, अणासवे, अममे, अकिंचणे,
१ अत्र किरणावली-सुबोधिका-दीपिकादिवृत्तिग्रन्थोपदर्शितोपसर्गेभ्योऽपि अतिसंक्षेपार्थ ये केचिदुपसर्गाः न प्रदर्शितास्ते च अल्पकप्रदायित्वेन उपेक्षिताः सम्भाव्यन्ते। ...