SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ततः कोपाबजेण वामपादे हत्वा निर्वासितः । सागरोपमाशेषायुः परिवारत्यक्तः शक्रादेशाद-मदीपिका महिषीयुतो मेरुचूलां ययौ। ततः प्रभुरेकादश वर्षारानं वैशाल्यां चक्रे। ॥ ततः क्रमेण कौशाम्न्यां गतः-"तत्रः शतानीक राजा, मृगावती देवी, स्वामिना तत्र पोषबहुल| प्रतिपद्यभिग्रहो जगृहे, यथा-"द्रव्यतो राडाकुल्माषान् सूर्पकोणेन १, क्षेत्रतो देहलीवहिर्गतकपादा २, कालतो निवृत्तेषु भिक्षाचरेषु ३, भावतो राजसुता दासत्वमापन्ना निगडिता मुण्डितमस्तका रुदन्त्यष्टमभक्तिका चेदू दास्यति तदा गृहिष्यामि ४," परीषहसहनार्थ स्वामिनोऽभिग्रहस्ततो गोचर्याम् हिण्डन् पञ्चदिनोनषण्मासोपवासी दैवयोगात् धनवाहश्रेष्ठिभार्या मूलागृहस्थितया-चम्पेशदधिवाहननृपधारिणीराज्ञीसुतया वसुमत्या चन्दनवालापरनाम्या स्वामी प्रतिलाभितः । ततः पञ्चदिव्यानि-देवा नन्तुः १, केशाः शीर्षे जाताः २, निगडानि च नृपुराणि ३, देवैश्च चन्दनशीतलत्वात् चन्दनेति तस्या नामाऽकारि ४, लोभान्नृपं वसुधारां गृहानम् शक्रो निवार्य प्राह-'यस्येयं दास्यति तस्यैषा', ततः सा धनवाहश्रेष्ठिनं समर्पयामास ५ । शक्रः शतानीकं प्राह-'सङ्गोप्येषा यावत्प्रभोः केवलोत्पत्तिस्तदनन्तरं प्रभोः प्रथमशिष्यिणी भविष्यतीति । ततः स्वामी चम्पायां स्वातिदत्तदिजस्याग्निहोत्रशालायां बादशं वर्षासं चक्रे । ततः षण्मानिग्रामे प्रभोबहिः प्रतिमास्थस्य पावे गोपो गां मुक्त्वा ग्रामं प्रविष्टः, ओग
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy