________________
ततः कोपाबजेण वामपादे हत्वा निर्वासितः । सागरोपमाशेषायुः परिवारत्यक्तः शक्रादेशाद-मदीपिका महिषीयुतो मेरुचूलां ययौ। ततः प्रभुरेकादश वर्षारानं वैशाल्यां चक्रे।
॥ ततः क्रमेण कौशाम्न्यां गतः-"तत्रः शतानीक राजा, मृगावती देवी, स्वामिना तत्र पोषबहुल| प्रतिपद्यभिग्रहो जगृहे, यथा-"द्रव्यतो राडाकुल्माषान् सूर्पकोणेन १, क्षेत्रतो देहलीवहिर्गतकपादा २, कालतो निवृत्तेषु भिक्षाचरेषु ३, भावतो राजसुता दासत्वमापन्ना निगडिता मुण्डितमस्तका रुदन्त्यष्टमभक्तिका चेदू दास्यति तदा गृहिष्यामि ४," परीषहसहनार्थ स्वामिनोऽभिग्रहस्ततो गोचर्याम् हिण्डन् पञ्चदिनोनषण्मासोपवासी दैवयोगात् धनवाहश्रेष्ठिभार्या मूलागृहस्थितया-चम्पेशदधिवाहननृपधारिणीराज्ञीसुतया वसुमत्या चन्दनवालापरनाम्या स्वामी प्रतिलाभितः । ततः पञ्चदिव्यानि-देवा नन्तुः १, केशाः शीर्षे जाताः २, निगडानि च नृपुराणि ३, देवैश्च चन्दनशीतलत्वात् चन्दनेति तस्या नामाऽकारि ४, लोभान्नृपं वसुधारां गृहानम् शक्रो निवार्य प्राह-'यस्येयं दास्यति तस्यैषा', ततः सा धनवाहश्रेष्ठिनं समर्पयामास ५ । शक्रः शतानीकं प्राह-'सङ्गोप्येषा यावत्प्रभोः केवलोत्पत्तिस्तदनन्तरं प्रभोः प्रथमशिष्यिणी भविष्यतीति । ततः स्वामी चम्पायां स्वातिदत्तदिजस्याग्निहोत्रशालायां बादशं वर्षासं चक्रे । ततः षण्मानिग्रामे प्रभोबहिः प्रतिमास्थस्य पावे गोपो गां मुक्त्वा ग्रामं प्रविष्टः, ओग