SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चक्रे, तव्यथां सहमानस्य षष्ठेन तपसा लोकावधिरुत्पन्नः । ततः स्वामी भद्रिकां गतस्तत्र षष्ठवर्षासु चतुर्मासतपो विचित्रांश्चाभिग्रहांश्चक्रे ॥६॥ ॥४॥५॥६॥ । ततः क्रमेणालम्भिकायां सप्तमवर्षासु॥७॥चतुर्मासक्षपणेन बहिःपारयित्वाविहरन् क्रमेण राजगृहेऽष्टमवर्षासु।।८॥ चतुर्मासक्षपणेन बहिः पारयित्वा क्रमेण वज्रभूम्यां बहूपसर्गा इति कृत्वा नवमं वर्षारात्रं स्वामी तत्र कृतवान्, ॥९॥ चतुर्विधाहाररहितं चतुर्मासकमपरमासदयं च तत्रैव विहृतः, इति पाण्मासिकं तपोऽभूत्। वसत्यभावाच नवमं वर्षा रात्रमनियतमकार्षीत्। ॥७॥८॥९॥ ततः कुर्मग्र मंगच्छन् अन्तरा तिलस्तम्भं दृष्ट्वा प्रभोऽयं निष्पत्स्यतेन वेति मङ्कलिराह, प्रश्नानन्तरं | 'सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्ब्यां तिला भविष्यन्ति' इति स्वामिवाम् अन्यथा कर्नु । कृतधिया तिलस्तम्भ उत्पाव्य एकान्तेऽमुश्चत् । मा प्रभुवचोऽन्यथाऽभूदिति व्यन्तरैर्वृष्टिश्चक्रे, गोखुरेण - |च क्लिनभूमौ स्थिरीचक्रे । ततः प्रभुः कूर्मग्रामे आतापनाग्रहणे मुत्कलमुक्तजटामध्ये यूकागहूल्यदर्शनात् तरेति कथनरुष्टवैश्यायनमुक्ततेजोलेश्यातः शीतलेश्यया गोशालं रक्षितपूर्वी सिद्धार्थपुरे वजन् गोशालेन ‘स तिलस्तम्भो न निष्पन्न' 'इत्युक्ते ‘स एष तिलस्तम्भो निष्पन्न' इति प्रत्याह, गोशालोऽश्रदधत् तिलशम्बां विदार्य सप्ततिलान् दृष्ट्वा नियतिः दृढीचके । तत 'आतापनापरस्य सदा
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy