SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ N तृतायमस्य भार्या वक्ष्यति,' पृष्टा सा आह-भगिनीपतिरयं'। लज्जितः प्रभु विजने गत्वाह-हे स्वामिन्नहम् अत्रैव जीवामि त्वं सर्वत्र पूज्यसे,'। ततः स्वामा श्वेताम्भ्यां विहरन् जनवारितोऽपि कनकखलाख्यतापसाश्रमे चण्डकोशिकाहिः प्रबो| धायागात् । स प्रारभवे क्षपकः, क्षुल्लकेनावश्यके पारणार्थगमनजातमण्डुकीविराधनालोचनार्थ स्मारितः, क्रुधा क्षुल्लकं हन्तुं धावन स्तम्भे आस्काल्य मृतो ज्योतिष्केषूत्पन्नः । ततश्चयुतस्तत्राश्रमे पञ्चशततापसपतिश्चण्डकोशिकोऽभूत्, तत्रापि राजन्यान् स्वाश्रमफलादिगृह्णानान् वीक्ष्य परशुहस्तो धावन्नवटेऽपतत्।। परशुविद्धस्तत्रैव चण्डकोशिकेति माग्भवनामा दृग्विषोहिरभूत् । स च प्रभु प्रतिमास्थं दृष्ट्वा क्रुधा | ज्वलन् सूर्य दर्श दर्श त्रिग्ज्वालाः मुमोच । तासु विफलासु मविषाक्रान्तोऽयं पतन् मा मां मृदूनीयादिति दृष्ट्वा दृष्ट्वाऽपक्रामन् गोक्षीरधवलं प्रभुरक्तं वीक्ष्य ‘चण्डकौशिक!बुद्धयस्व बुद्धयस्व' इति स्वामिवचः श्रुत्वा च जातिस्कृतिमान् प्रभु त्रिप्रदक्षिणीकृत्य प्रपन्नानशनो मान्यत्र विषभिषणा मे दृष्टिा सीदिति तुण्डं विले क्षिप्त्वा स्थितः । घृतविक्रायिकाभिर्भक्त्या घृतेन म्रक्षितः, पिपीलाकादिभिर्भशं 17 पीडयमानः प्रभुदृगसुधासिक्तः पक्षान्ते सहस्रारेऽगात्।। की ततः क्रमेण विहरन् स्वामी सुरभिपुरं प्रासः, तत्र गङ्गानदीसियात्रो नाविकस्तदा लोके नावमारोहति सति घृकरुतं श्रुत्वा विद्वान् खेमिलाऽवक्-'मरणान्तं विघ्नं प्राप्यम्, परमेतन्मुनिप्रभावान्मोक्ष्यामहे,'
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy