SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ परं नाऽपश्यत्, रात्रिशेषे स्वयमेवागता वृषाः, सोऽप्यागतः, दृष्ट्वा तान् रुष्टः, प्रभु प्रति सेहकमुत्पाव्य धावितः, अवधेरागत्य शक्रेग शिक्षितः । तओ सक्को भण्णइ 'भयवं तुन्भं उवसग्गं बहुलं, अहं बारस| वरिसाणि तुम्भं वेयावच्चं करेमि। ताहे सामिणा भणिअं-'नो खलु देविंदा! एवं भूअंजन्नं अरिहंता देविंदस्स वा असुरिंदस्स वा निस्साए केवलणाणं उप्पाडिंसु वा ३ सिद्धिं वा वच्चंति, अरिहंता सएणं उठाणबलवीरियपुरिसक्कारपरक्कमेणं केवलनाणं उप्पाडिंसु ३ सिद्धिं वा वच्चंति'। ततो मारणान्तोपसर्गवारणार्थ शक्रेण सिद्धार्थः स्वामिमातृष्वस्रयव्यन्तरः स्थापितः । ततः कोल्लाकसन्निवेशे बहुलविप्रगृहे 'सपात्रो धर्मो मया प्रज्ञापनीय' इत्याद्यपारणं गृहियात्रे पायसेन चक्रे । चेलोतक्षेपो १ गन्धोदकपुष्पवृष्टिः २ दुन्दुभिनादो ३ व्योम्न्यहोदानमिति घोषणा ४ वसुधारावृष्टिश्चेति ५ पञ्च | दिव्यानि प्रादुर्भूतानि ___अद्धत्तेरस कोडी उक्कासातत्थ होइ वसुहारा।अद्धतेरसलक्खा, जहन्निआ होइ वसुहारा॥१॥ प्रभोर्दीक्षावसरे शबैदिव्यचन्दनादिभिरर्चितस्य देहे साधिकांश्चतुरो मासान् यावत् गन्धः || स्थितः । तद्गन्धाकृष्टा भ्रमरा सुरभिपुष्पाणि त्यक्त्वा आगत्य च प्रभोदेहं विध्यन्ति, तुण्डैभित्वा च | त्वचं खादन्ति । भोगिनश्च नरास्तं गन्धमाघाय लोल्यात्तद्वन्धयुक्तिं याचमानास्तुष्णीं स्थितं स्वामिनमुपसर्गयन्ति । स्त्रियोऽपि प्रभोदेह स्वेदमलोज्झितं सुगन्धश्वासं वीक्ष्यानुलोमोपसर्गान् कुर्वन्ति, तथापि स्वामी मेरुवन्निश्चल:
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy