SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका जितं च-सात्म्यापन्नं पालय श्रमणधर्म। जितविनोऽपि च त्वं हे देव! वस सिद्धिमध्ये, 'अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं लक्षणयोत्कर्षस्तत्र' त्वं तिष्ठेत्यर्थः। रागद्वेषमल्लौ निजहि-निगृहाण तपसा धृतौ-सन्तोषे धैर्ये वा धणि-अत्यर्थ बद्धकक्षः सन्, मईयाष्टकर्मशत्रून् , केन? ध्यानेनोत्तमेन-प्रधानेन, उत्तमसा वा-तमोऽतीतेन शुक्लेन शुक्लाख्येन, अप्रमत्तः-प्रमादोज्झितः सन् हराहि त्ति-गृहाण आराधना पताकां, वीरेत्यामन्त्रणं त्रैलोक्यमेव रङ्गो-मल्लाक्षवाटकस्तन्मध्ये, प्राप्नुहि च वितिमिरमनुत्तरं केवलवरज्ञानं, गच्छ च मोक्षं परमपदं जिनवरोपदिष्टेन ऋषभादिजिनोक्तमार्गेण-रत्नत्रयलक्षणेन अकुटिलेनकषायादिकौटिल्यपरिहारात् अक्षेपेण मोक्षप्रापकत्वाच सरलेन हत्वा परीसहचमूं। जय जय क्षत्रियवरवृषभ! जात्यक्षत्रियो हि परचमं हन्ति । ऋतवो-दिमासा हेमन्ताद्याः, अयनानि षण्मासानि दक्षिणायनोत्तरायणरूपाणि,अभीतः परीषहोपसर्गेभ्यः, भयभैरवानां-भैरवभयानांक्षान्त्या क्षमो न त्वसामर्थ्यात्। धर्म-प्रस्तुतसंयमे ते-तव अविघ्नं भवतु इति कह-इत्युच्चार्य जयजयशब्दं प्रयुञ्जते स्वजना एव ॥११४ ॥ __ तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयणमालासहस्सेहिं अभियुबमाणे अभिथुब्बमाणे, हिययमालासहस्सहिं उन्नंदिज्जमाणे उन्नंदिज्जमाणे, मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंतिरूवगुणेहिं पत्थिज्जमाणे पत्थिज्जमाण, अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिणहत्थेणं बहूणं नरनारिसह
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy