SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे, तंतीतलतालतुडियगीयवाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण यपडिबुज्झमाणे पडिबुज्झमाणे, सव्विड्डीए, सव्वजुईए, सब्बबलेणं, सव्ववाहणेणं, सव्वसमुदएणं, सव्वायरेणं, सब्वविभूइए, सब्वविभूसाए, सव्वसंभमेणं, सव्वसंगमेणं, सव्वपगईएहिं, सब्वनाडएहिं, सव्वतालायरेहि, सव्वावरोहेणं, सब्वपुष्पगंधवत्थमल्लालंकारविभूसाए सव्वतुडियसहसंनिनाएणं, महया इड्डीए, महया जुईए, महया बलेणं, महया वाहणेणं, महया समुदएणं, महया वस्तुडियजमगसमगप्पवाइएणं, संख-पणव-पडह-मेरि-झल्लरि-खरमुहि-हुडुक-दुंदुहि-निग्घोसनाइयवेणं, कुंडपुरं नगरं मज्झं मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायखंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठवित्ता सीयाओ पञ्चोरुहइ, पचोरहित्ता सयमेव आभरणमल्लालंकारं ओमुअयइ, आमुइत्ता सयमेव पंच मुट्टियं लोयं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुण्डे भवित्ता अगाराओ अणगारियं पव्वइए ॥ ११५॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy