SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ | चरन्तीति घण्टिका राउलिआ इति रूढास्तेषां गणैः, खंडिअगणेहिंत्ति क्वचित् खण्डिकगणाः-छात्रगणाः, ताभिरिष्टादिविशेषणोपेताभिर्वा वाग्भिरभिनन्दन्तोऽभिष्ट्रवन्तश्च प्रक्रमात्कुलमहत्तरादिस्वजना एवमवादिषुः॥११३ ॥ जय जय नंदा ! जय जय भद्दा ! भदं ते अभग्गेहिं नाणदंसणचरित्तेहिं अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्मं, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागदोसमल्ले, तवणं धिइधणियबद्धकच्छे, महाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुकरंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइटेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं, जय जय खत्तियवरखसहा ! बहूई दिवसाई बहूई पक्खाइं बहूई मासाइं बहूई उऊइं बहूई अयणाई बहूई संवच्छराई अभीए परीसहावसग्गाणं, खंतिखमे भयभखाणं, धम्मे ते अविग्धं भवउ ति कट्ट जयजयसई पउंजंति ॥ ११४ ॥ जय जयेत्यादितः......पजंतीत्यन्तम् । तत्र जयजयेत्यादि-प्राग्वत् । अभग्ननिरतिचारआनदर्शनचारित्रैरुपलक्षितस्त्वं अजितानि-अजेयानि वा जिणाहि त्ति जय-वशीकुरु इन्द्रियाणि श्रोत्रादीनि,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy