________________
कालप
प्रदीपिका
दीर्घा पञ्चविंशतिधविस्तीणों षट्त्रिंशडनुरुच्चां चन्द्रप्रभाख्यां शिविकामुपस्थापयन्ति । ततो देवा अपि, परं देवानीतशिबिका नृपानीतशिविकायां दिव्यानुभावात् प्रविष्टा, ततः साधिकं रेजे ॥११२॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे हेमंताणं पढमे मासे पढमे पक्खे मग्गसिबहुले तस्स णं मग्गसिखहुलस्स दसमी पक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुब्बएणं दिवसेणं विजयेणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियलंगलियमुहमंगलियवद्धमाणपूंसमाणघंटियगणेहिं ताहिं इटाहिं जाव वग्गृहिं अभिनंदमाणा आभिथुव्वमाणा य एवं वयासी ॥ ११३॥
तेणमित्यादितो......वयासीत्यन्तम् । तत्र ततः प्रभुर्मार्गशीर्षकृष्णदशम्या, पूर्व दिग्गामिन्यां छायायां | पाश्चात्यपौरुष्यां अभिनिवत्तायां-जातायां प्रमाणप्राप्तायां । सुव्रताख्ये दिवसे, विजयाख्ये मुहूर्त, प्रागु क्तशिबिकामारुह्य पूर्वाभिमुखं सिंहासने नीषीदति । प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षणपटशाटकमादाय, वामपाधै प्रभोरम्बधात्री उपकरगनादाय, पृष्ठे च वरतरुणी स्फारशृङ्गारा श्वेतछत्रं ईशानकोणे चैका प्रतिपूर्णभृङ्गार, अग्निकोणे चैका कनकदण्डमगिविचित्रव्यजनमादाय भद्रासने निषी