________________
जो जं वरेइ तं तस्स, दिज्जइ हेमवत्यमाइअं । विअरति तस्थ तिअसा सकाएसेग सव्वं पि ॥४॥
तिन्नेव य कोडिसया अहासीई च हुंति कोडीओ । असीइं च सयसहस्सा एवं संवच्छरे दिन्नं॥ ५॥" । तत्तद्वार्षिकदानवर्षविरमदारियदावानलाः, सद्यः सज्जितवाजिराजिवसनालङ्कारदुर्लक्ष्यभाः।
सम्प्राप्ताःस्वगृहेऽर्थिनःसशपथं,प्रत्याययन्तोऽङ्गानाः,स्वामिन्!खिडुजनैर्निरुद्धहसितैः के यूयमित्युचिरे। ____ पुनरपि राजा वीरेणातिपृष्टः-'त्वदुक्तः अविधिः पूर्णः प्रव्रजाम्यहं । ततो राज्ञा ध्वजमश्चातिमश्चाद्यलकृतनगरं चक्रे । तद्नु नृपः शक्रादयश्च जन्माभिषेक इव निष्क्रमणाभिषेके तावत्सङ्ख्योपेतसौवर्णाद्यष्टप्रकारकलशादिसामग्री कारयन्ति । ततोऽच्युतेन्द्रायैश्चतुःषष्टया सुरेन्द्ररभिषेककृतेऽच्यु ताद्याभियोगिकसूरकृतसौवर्णादिकलशाः नृपकारितसौवर्णादिकलशेषु दिव्यानुभावात्मविष्टास्ततोऽधिकं रेजिरे।ततो नृपः प्रभुं पूर्वाभिमूखं निवेश्य देवानीतक्षीरोद्ध्यादिनीरैःसर्वतोर्थमृद्भिः सर्वकषायैश्चाभ्यषिचत् । इन्द्राः सर्वेऽपि भृङ्गारादर्शादिहस्ताः जयजयशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति । ततः
"सुरचंदणाणुलित्तो सुरतरुवरकुसुममालचिंचइओ सिअवस्थपाउअंगो जस्स य मुल्लं सयसहस्सं ॥१॥ भासुरकिरीडमउडो, हारविरायंतकंठवच्छयलो । केऊरकडयमंडिअ-भुअदंडो कुंडलाहरणो ॥२॥" ततो नन्दिवर्द्धनादिष्टाः कौटुम्बिकपुरुषाः बहुशतस्तम्भनिविष्टां मणिस्वर्णविचित्रां पञ्चाशद्धनु