SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका चिचा जणवयं, चिचा विपुलधग-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयण-माइअं-संत- सारसावइज्जं, विच्छड्डइत्ता विगोवइत्ता दाणं दायारेहिं परिभाइत्ता[दाणं दाइयाणं परिभाइत्ता]॥११२|| पुबि पि णमित्यादितो.......परिभाइत्तेत्यन्तम् । तत्र मनु योचिताद् गृहस्थधर्माद्विवाहादेः पूर्व-| मपि भगवतोऽनुत्तरं अभ्यन्तरावधिसद्भावात् सर्वोत्कृष्टं परमावधेः किश्चिदून, आभोगिक-आभोगःप्रयोजनं, अप्रतिपाति-अनिवर्तकमाकेवलोत्सत्तेः अवधिज्ञानं अवधिदर्शनं चासीत् । आभोगयति| विलोकयति । चिच्चा-त्यक्त्वा हिरण्यादि व्याख्या प्राग्वत् । विच्छद्य-विशेषेग त्यक्त्वा, विगोप्यN|| गुप्तं सत् प्रकाशीकृत्य दानातिशयात्, यद्वा 'गुपि कुत्सने' कुत्सीयमेतदस्थिरत्वादित्युक्त्वा, दीयंते इति दान-धनं दायाय-दानार्थमाऋच्छन्ताति 'अचि' दायारा-याचकास्तेभ्यो दानाहेभ्यः परिभाज्यविभागान् दत्वा, परिभाव्य वा आलोच्य एतेभ्यः इदं इदं दातव्यमिति, यद्वा दातृभिः स्वपुरुषैः दान परिभाज्य-दापयित्वा, दायो-भागोऽस्त्येषामिति दायिका गोत्रिकास्तेभ्यो दानधनविभागं परिभाज्यविभागशो दत्वा । एवं दानविधानं कदा, कियत्कालं, किंप्रमाणं, किंनिर्वोषपुरस्सरं तद्यथा-- "संवच्छरेण होही, अभिनिक्खमणे तु जिणवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुव्वसूरम्मि ॥१॥ एगा हिरण्णकोडी, अठेव अणूणगा सयसहस्सा । मूरोदयमाइअं, दिज्जइ जा पायरासाओ ॥२॥ वरह वरं वरह वरं, इअ घोसिज्जइ महंतसद्देणं । पुर-तिअ-चउक-चच्चर-रत्या-रायप्पहाईसु ॥३॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy