SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जय जय नन्दा! जय जय भद्दा ! भदं ते जय जय खत्तियवर वसहा ! बुज्झाहि भगवं ! लोगनाहा ! सयलजगज्जीवहियं पवत्तेहिं धम्मतित्थं हिअसुहनिस्सेयसकरं सबलोंए सब्बजीवाणं भविस्सइ ति कट्ट जय जय सदं पउंजंति ॥ १११ ॥ जयेत्यादितो......पउंजंतीत्यन्तम् । तत्र जयं लभस्व, संभ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति || नन्दस्तदामन्त्रण, दीर्घ तु प्राकृतत्वात् । यद्वा जय त्वं जगन्नन्द, एवं जय जय भदं ति नवरं भद्रः-कल्या णवान् कल्याणकारी भद्रं वा ते भवत्विति शेषः । धर्मप्रधान तीर्थ प्रवचन, हितं-पथ्यान्नवत्सखं-शर्म | शुभं वा-कल्याण निश्रेयसं-मोक्षस्नत्करं । सर्वलोके सर्वजीवानां सूक्ष्मादिभेदभिन्नानां रक्षोपदेशादिना | | हितादिकारित्वात् ।१११॥ पुचि पि णं समणस्स भगवओ महावीरस्स मागुस्सगाओ गिहत्थधम्माओ अगुत्तरे आहोइए अप्पडिबाई नागदसणे हुत्था । ततेगं समणं भगवं महावीरे तेणं अगुत्तरेणं आहोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णंचिचा सुवण्णं, | चिचा धणं, चिचा रज्जं, चिचा रहें, एवं बलं वाहणं कोसं कोट्ठागारं, चिचा पुरं, चिच्चा अंतेउरं,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy