________________
जय जय नन्दा! जय जय भद्दा ! भदं ते जय जय खत्तियवर वसहा ! बुज्झाहि भगवं ! लोगनाहा ! सयलजगज्जीवहियं पवत्तेहिं धम्मतित्थं हिअसुहनिस्सेयसकरं सबलोंए सब्बजीवाणं भविस्सइ ति कट्ट जय जय सदं पउंजंति ॥ १११ ॥
जयेत्यादितो......पउंजंतीत्यन्तम् । तत्र जयं लभस्व, संभ्रमे द्विवचनं, नन्दति-समृद्धो भवतीति || नन्दस्तदामन्त्रण, दीर्घ तु प्राकृतत्वात् । यद्वा जय त्वं जगन्नन्द, एवं जय जय भदं ति नवरं भद्रः-कल्या
णवान् कल्याणकारी भद्रं वा ते भवत्विति शेषः । धर्मप्रधान तीर्थ प्रवचन, हितं-पथ्यान्नवत्सखं-शर्म | शुभं वा-कल्याण निश्रेयसं-मोक्षस्नत्करं । सर्वलोके सर्वजीवानां सूक्ष्मादिभेदभिन्नानां रक्षोपदेशादिना | | हितादिकारित्वात् ।१११॥
पुचि पि णं समणस्स भगवओ महावीरस्स मागुस्सगाओ गिहत्थधम्माओ अगुत्तरे आहोइए अप्पडिबाई नागदसणे हुत्था । ततेगं समणं भगवं महावीरे तेणं अगुत्तरेणं आहोइएणं
नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णंचिचा सुवण्णं, | चिचा धणं, चिचा रज्जं, चिचा रहें, एवं बलं वाहणं कोसं कोट्ठागारं, चिचा पुरं, चिच्चा अंतेउरं,