SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ जार्चः, यदा विदेहोऽनङ्गः स यात्यः पीडनीयो यस्य स विदेहयात्यः । विशेषेण दिह्यते लिप्यते पापैरात्माऽत्रेति विदेहो-गृहवासस्तत्रैव सुकुमालो तित्वे तु वज्रकर्कशत्वात् । त्रिंशद्वर्षाणि विदेहे-गृहवासे कृत्वा-स्थित्वा, त्रिंशद्वर्षाणि चैवं-अष्टाविंशति वर्षातिक्रमे पित्रोस्तुर्यस्वर्गम् 'आचाराङ्गभिप्रायेण त्व| च्युतं' गतयोः व्रतार्थ प्रभुः नन्दिवर्धनमनुज्ञापितवान्, “यदार्य ! पूर्णो मेऽभिग्रहस्ततः प्रव्रजामीति" तो भणइ जिभाया, मम जणणी-जणयविरहदुहिअस्स । तुह विरहग्गी सुंदर ! खयंमि खारोवमं होई ॥१॥ विरक्तः स्वम्याह" पिअ-माइ-भाइ-भइणी, भज्जा-पुत्तत्तणेण सव्वेवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥२॥ ता किंमि किमि कीरइ पडिबंधो, कमि कमि वा नेव, इय नाऊण महायस! मा किज्जउ सोग-संतावो"॥३॥ नृपःपाह" अहमवि जाणामि इमं, किन्तु मम बन्धणा न तुटृति जीविअभूएण तए अज्जवि मुकस्स सयराहं ॥४॥ ता मह अवरोहेणं वासाई दुन्नि चिट्ठसु गिहम्मि । उत्तमपुरिसा दुहिअं, दळं करुणायरा हुँति ॥५॥" वीरःप्राह'एवं होउ नरेसर ! किन्तु ममहा न कोइ आरंभो । कायव्यो हं फासुअ-भोयणपाणेण चिहिस्सं ॥६॥ एवं चित्र पडिवन्ने, चिट्ठइ सुहझाणभावणो वीरो। विषयसुहनिप्पिवासो दयावरो सव्वजीवेसु ॥७॥ ततः समधिकाइयवस्त्रालङ्कारभूषितोऽपि प्रासुकैषणीयाहारः शीतोदकमप्यपियन् प्रभुस्तस्थौ,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy