________________
जार्चः, यदा विदेहोऽनङ्गः स यात्यः पीडनीयो यस्य स विदेहयात्यः । विशेषेण दिह्यते लिप्यते पापैरात्माऽत्रेति विदेहो-गृहवासस्तत्रैव सुकुमालो तित्वे तु वज्रकर्कशत्वात् । त्रिंशद्वर्षाणि विदेहे-गृहवासे कृत्वा-स्थित्वा, त्रिंशद्वर्षाणि चैवं-अष्टाविंशति वर्षातिक्रमे पित्रोस्तुर्यस्वर्गम् 'आचाराङ्गभिप्रायेण त्व| च्युतं' गतयोः व्रतार्थ प्रभुः नन्दिवर्धनमनुज्ञापितवान्, “यदार्य ! पूर्णो मेऽभिग्रहस्ततः प्रव्रजामीति"
तो भणइ जिभाया, मम जणणी-जणयविरहदुहिअस्स । तुह विरहग्गी सुंदर ! खयंमि खारोवमं होई ॥१॥ विरक्तः स्वम्याह" पिअ-माइ-भाइ-भइणी, भज्जा-पुत्तत्तणेण सव्वेवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥२॥ ता किंमि किमि कीरइ पडिबंधो, कमि कमि वा नेव, इय नाऊण महायस! मा किज्जउ सोग-संतावो"॥३॥ नृपःपाह" अहमवि जाणामि इमं, किन्तु मम बन्धणा न तुटृति जीविअभूएण तए अज्जवि मुकस्स सयराहं ॥४॥ ता मह अवरोहेणं वासाई दुन्नि चिट्ठसु गिहम्मि । उत्तमपुरिसा दुहिअं, दळं करुणायरा हुँति ॥५॥" वीरःप्राह'एवं होउ नरेसर ! किन्तु ममहा न कोइ आरंभो । कायव्यो हं फासुअ-भोयणपाणेण चिहिस्सं ॥६॥ एवं चित्र पडिवन्ने, चिट्ठइ सुहझाणभावणो वीरो। विषयसुहनिप्पिवासो दयावरो सव्वजीवेसु ॥७॥
ततः समधिकाइयवस्त्रालङ्कारभूषितोऽपि प्रासुकैषणीयाहारः शीतोदकमप्यपियन् प्रभुस्तस्थौ,