SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ॥इति श्रीवीरलेखशालाकरणं ॥ समणस्स भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जति, तं जहा-सिद्धत्थे इ वा सिज्जंसे इ वा जसंसे इ वा । समणस्स भगवओ महावीरस्स माया वासिट्ठसगुत्ते णं तीसे तओ नामधिज्जा एवमाहिज्जन्ति, तं जहा-तिसला इ वा, विदेहदिन्ना इवा, पीइकारिणी इ वा । समणस्स भगवओ महावीरस्स पित्तिज्जे सुपासे, जिढे भाया नंदिवद्धणे, भगिणी सुदंसणा, भारिया जसोया कोडिन्नागुत्ते णं । समणस्स भगवओ महावीरस्स धूआ कासवगुत्ते णं तीसे दो नामधिज्जा एवमाहिज्जति तं जहा-अणोज्जा इ वा पियदंसणा इ वा । समणस्स भगवओ महावीरस्स नई कासवगुत्तेणं तीसे गं दो नामधिज्जा एवमाहिज्जंति, तं जहा-सेसवई इ वा जसवई इ वा ॥ १०९॥ समणस्सेत्यादिता.........जसवई इ वेत्यन्तम् । तत्र पालभावातिक्रमे प्राप्तयौवनोऽयमिति विज्ञा| तवीरस्वरूपाभ्यां मातापितृभ्याम् सुमुहूर्ते नरवीरसुताया यशोदायाः विवाहं कारितः । तया च सह भोगान् भुजानस्य प्रभोः प्रियदर्शनाख्या सुताऽभूत । सा च प्रवरनृपसुतस्य स्वभागिनेयस्य जमाले परिणायिता, तस्या अपि शेषवती नाम्नी पुत्री सा च नत्तुईत्ति-प्रभोः दौहित्रीत्यर्थः ।१०९॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy