________________
मानेषु निस्वानादिवाद्येषु, गायत्सु गायनेषु, नृत्यत्सु पात्रेसु, दानानि ददन् प्रभुः पण्डितगृहद्वारं प्राप । तदा विद्वत्परिवारोऽप्यासनादि सज्जीचक्रे । पण्डितस्तु नृपपुत्रः पाठनीयोऽस्तीति सविशेषं वस्त्राभरणादि परिधानोऽस्ति । अत्रान्तरे
“वातान्दोलितकेतुवत् जलनिधौ, सङ्क्रान्तशीतांशुवत्, प्रोद्दामद्विपकर्णवन्मृगीदृशः, स्वाभाविकस्वान्तवत् ।
मूषोत्तापितहेमवत् ध्रुवमपि, प्रौढप्रभावात् प्रभोराकम्पेन चलाचलं समभवद्देवेन्द्रसिंहासनं ॥१॥ शक्रोऽपि प्रभुसम्बन्धं वीक्ष्य सर्वसुरसमक्षं प्रोवाच
सावन्दनमालिका समधुरीकारःसुधायाः स च ब्राह्म्याः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ। | कल्याणे कनकच्छटाप्रकटनं पावित्र्य सम्पत्तये, शास्त्राध्यापनमर्हतोऽपियदिदं सल्लेखशालाकृतौ ॥२॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः पुरो यद्वचसां विलासः ॥३॥
अथ विप्रीभूयेन्द्रः, सम्प्राप्तस्तत्र चिन्तयामास । गाम्भीर्यमहो बाले, यदयं ज्ञाताऽपि न बुते ॥ ४ ॥