SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ पुस्विमित्यादितो...'नामेणमित्यन्तम् । सूत्रव्यं स्पष्टम् ॥ १०६,१०७ ॥ समणे भगवं महावीरे कासवगुत्तेणं तस्स णं तओ नामधिज्जा एवमाहिज्जति, तं जहाअम्मापिउसंतिए वद्धमाणे १ सहसमुइयाए समणे २ अयले भयभेरवाणं परीसहोवसग्गाणं खतिखमे पडिमाणं पालए धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से णामं कयं समणे भगवं महावीरे ॥ १०८ ॥ ___समणेत्यादितो...."महावीरे इत्यन्तम् । तत्र एवमाख्यायन्ते धीयन्ते वा । सह त्ति सहभाविनी समुदिता रागद्वेषाभावस्तया श्राम्यतीति श्रमणस्तपोनिधिः, 'श्रमूच् खेदतपसोः' इत्युक्तेः । भयं अकस्मात् भैरवं-सिंहादिभयं तयोर्विषयेऽचलो-निष्पकम्पस्तदगोचरत्वात्, परिषहोपसर्गाणां क्षुत्पिपासादि-दिव्यादिभेदात् बाविंशति २२ षोडश १६ विधानानां क्षान्त्या--क्षमया क्षमते न त्वसमर्थ| तया यः स क्षान्तिक्षमः । प्रतिमानां-भद्रादीनां एकरात्रिक्यादीनां वा पालकः, पारगो वा, धीमान्ज्ञानचतुष्टयवान् । अरतिरत्योः सहा-समर्थस्तन्निग्रहात्, द्रव्यं-तसद्गुणभाजनं द्रव्यं भव्यमिति व्याकरणोक्ते रागद्वेषरहितः इति वृद्धाः। वीर्यसंपन्नः-स्वस्य सिद्धिगमने निश्चितेऽपि तपश्चरणादौ
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy