________________
प्रदीपिका
सकारिता सम्माणित्ता तस्सेव मित्त-नाइ-नियग-सयण-सबंन्धि-परिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी ॥ १०५॥
जिमिअ भुत्युत्तरेत्यादित.........वयासीत्यन्तम् । तत्र जिमिती-भुक्तो, भुक्तोत्तरं भोजनोत्तर| कालं आगताधुपवेशनस्थाने इति गम्यं । सम्माणित्तेति-आचान्तौ शुद्धोदकेन कृतशौचौ, चोक्षौ-लेपसिताचपनयनेन अत एव परमशुचिभूतौ । एवमवादिष्टं शेषं प्राग्वत् ॥ १०५॥ पुबि पि णं देवाणुप्पिया अम्हं एयंसि दारगंसि गम्भं वकंतंसि समाणंसि इमे एयारूवे अब्मथिए जाव समुप्पज्जित्था-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वकते तप्पभिई च णं अम्हे हिरण्णणं वट्ठमो, सुवण्णणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कोरणं अईव अईव अभिवट्ठामो सामन्तरायाणो वसमागया य ॥ १०६ ॥ तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं
गुण्णं गुणनिष्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति।ता अज्ज अम्हं मणोरहसंपत्ती जाया, | तं होउ णं अम्हे कुमारे वद्धमाणे नामेणं ॥ १०७॥