________________
प्रदीपिका
P
| द्रव्यविभागान्, ददन, दापयन्, लाभान् प्रतीच्छन्-गृहन् , प्रतिग्राहयन् विहरत्यास्ते ॥ १०३॥ तएणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे टिइवडियं करेन्ति, तइए दिवसे चन्दसूरदंसणियं करेंति, छठे दिवसे धम्मजागरियं जागरेन्ति, एक्कारसमे दिवसे विइकंते, निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहदिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति, उवक्खडावित्ता मित्त-नाइ-नियग-सयण-संबंधि-परिजणं नायए खत्तिए अ आमंतेति,आमन्तित्ता तओपच्छा ण्हाया कयबकलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाइं, पवराई वत्थाई परिहिया अप्पमहग्याभरणालंकियसरीरा भोयणवेलाए भोयणमण्डवंसि सुहासणवरगया तेणं मित्त-नाइ-नियग-सयण-संबंधि-परिजणेणं नायएहिं खत्तियहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरन्ति ॥ १०४ ॥
तएणमित्यादितो..........विहरतीत्यन्तम् । तत्र मातापितरौ स्थितिपतितं कुलकमान्तर्भूतं पुत्रजन्मोचितमनुष्टानं कारयतः स्म । चन्द्रसूर्यदर्शनिकां-चन्द्रसूर्यदर्शनाख्यमुत्सवविशेषं कुरुतः, तथाहि
"जन्माहादिनद्वयेऽतिक्रान्ते गृहस्थगुरुः जिनप्रतिमाग्रे स्फटिकमयी रुप्यमयीं वा चन्द्रमूर्ति प्रति