________________
प्रदीपिका
अणेगतालायराणुचरियं, अणु यमुइंगं,५०० अमिलायमल्लदामं, पमुइयपक्कीलियसपुरजणजा- णवयं, दसदिवसं ठिइवडियं करेंति ॥ १०२ ॥
तएणं से इत्यादित......करेंतीत्यन्तम् । तत्र जाव सव्वारोहेणं इत्यादि,सन्तिपुरे यावत्करणात्सव्विदीए सव्वजइए इत्यादि दीक्षायां वक्ष्यमाणं सूत्रं सब्योरोहेणमित्यन्तमत्र ग्राह्यं । सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारादिरूपा विभूषा तया त्रुटितानां वादित्राणां यः शब्दो निनादश्च-प्रतिरवः, महत्या ऋद्धया युक्त इति गम्यं । युक्त्या-इष्टवस्तुघटनया, युत्या वा मेलेन, द्युत्या वाऽऽभरणादीनां, बलेन-सैन्येन, वाहनेन-शिबिकादिना, समुदयेन-सङ्गताभ्युदयेन परिवारादिसमुदायेन वा, तूर्याणां यमकसमकं-युगपत् प्रवादितं ध्वनितं तेन, शङ्क:-कम्बुः पणवो-मृत्पटहः, भेरी-दुक्का, झल्लरीचतुरङ्गलनालिर्वलयाकारा उभयतो नद्धेत्यन्ये, खरमुखी-काहला, हुडुक्का-तिवलितुल्या, मुरजो-मईल: मृदङ्गो-मृन्मयः, दुन्दुभिः-देववाद्य एषां निर्घोषो महाध्वनिः नादितं च प्रतिशब्दस्तपो यो रवस्तेन ।। उच्छुल्का-उन्मुक्तशुल्का स्थितिपतितां करोतीति सम्बन्धः । शुल्क-मण्डपिकायां राजदेयं द्रव्यं. उत्करां-मुक्तगवादिकरां, उन्मुक्तं कृष्टं-कर्षणं यस्यां लभ्येऽप्याकर्षणाभावात् उत्कृष्टां प्रधानां वा, अदेयां-विक्रयनिषेधेन न केनापि कस्यापि देयं, अमेयां-क्रयविक्रयनिषेधात्, न भटानां राजाज्ञादायिनां भपुत्रादीनां प्रवेशः कुटुम्बिकगृहेषु यस्यां, दण्डो-अपराधानुसारेण राजग्राहं द्रव्यं, कुदण्डो
७०