________________
प्रसिद्धाः, तृणइल्ला-तूणीरधराः, तूणाख्यवाद्यवन्तो वा, तुम्बवीणिका-वीणावादिनः, अनेके ये तालचराः-तालादानेन प्रेक्षाकारिणः, तालान् कुट्टयन्तो वा कथां कथयन्ति तैरनुचरितं सेवितं यत्तत्तथा । शेषं सुगमं ॥१०॥ तएणं कोडबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ट जाव हयहियया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता करयल जाव कट्ट सिद्धत्थस्स खत्तियस्स रण्णो एयमाणत्तियं पञ्चप्पिणंति ॥१०१॥ .
तएणमित्यादितः.........पञ्चप्पिणन्तीत्यन्तम् सुगम ॥ १०१ ॥ तएणं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव सव्वारोहेणं, सव्वपुप्फ-गन्ध-वत्थ-मल्ला-लंकारविभूसाए, सव्वतुडियसबनिनाएणं, महया इड्डीए, महया जुइए, महया बलेणं, महया वाहणेणं, महया समुदएणं, महया वस्तुडिय-जमग-समग-प्पवाइएणं, संख-पणव-पडह भेरि-झल्लरि-खरमुहि हुडुक्क-मुरज-मुइंग-दुंदुहि-निग्योस-नाइयरवेणं-उस्सुकं,उक्कर, उकिट्ठ, अदिज्जं,अमिज्जं,अभडप्पवसं,अदंडिमकुदण्डिमं, अधरिमं,गणियावर-नाडइज्ज-कलियं