________________
उवचियचंदणकलसं, वन्दणघडसुकयतोरणपडिदुवारदेसभागं, आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं,पंचवन्नसरससुरहिमुक्कपुष्फपुंजावयारकलियं, कालागुरु-पवरकुंदुरुक्क तुरुक्क-डझंतधृव-मघमघंतगंधुदुयाभिरामं सुगन्धवरंगंधियं गंधवट्टिभूयं नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-चेलंबग-कहग-पठग-लासग-आरक्खग-लख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालायराणुचरियं करेह, कारखेह, करित्ता कारवित्ता अ जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह ॥ १०॥
खिप्पामेवेत्यादितः ........... 'पञ्चप्पिणहेत्यन्तम् । तत्र चारकशोधन-बन्दिमोचनं, मान-रसधान्यविषयं, उन्मानं-तुलारूपं तयोर्वर्डनं । सहाभ्यन्तरेण मध्यभागेन बाहिरिका बहिर्भागो यन्त्र तत्तथा क्रियाविशेषणं चेदं। आसिक्तं-गन्धोदकसेचनात,सम्मार्जितं-कचवरशोधनात्, उवलिप्त-गोमयादिना, शृङ्गाटकाद्याः प्राग्वत् पन्थाः-सामान्यमार्गः, सिक्तानि-जलेनातएव शुचीनि-पवित्राणि, संमृष्टानि-कचवरापनयनेन समीकृतानि वा, रथ्यान्तराणि-रथ्यामध्यानि, आपणवीथयश्च हमार्गा || यत्र । मञ्चा-मालकाः प्रेक्षणकद्रष्टजनोपवेशनार्थमतिमश्चास्तेषामुपरि ये तैः कलितम् । नानाविधरागैःकुमुम्भादिभिर्विभूषिता ये ध्वजाः-सिंहगरुडादिरुपोपलक्षिता बृहत्पटरुपाः, पताकास्तदन्यास्ताभिर्म