________________
प्रदीपिका
मउडवलं जहामालिअं ओमयं मत्थए धोअइ” इति क्वचित्पाठः तद्व्याख्या-पिभट्टयाए-प्रीत्यर्थ प्रिय- | मिष्टं वस्तु पुत्रजन्मरुपं निवेदयामः । एतश्च प्रियनिवेदनं प्रियं च भवतां भवतु । तस्या दान-मउडवलं मुकुटवर्ज मुकुटस्य राजचिहत्वात् तस्य स्त्रीणामनहत्वात् । जहामालिअं-यथाधारितं ओमयंति-अवमुच्यते, परिधीयते यः सोऽवमोचकः आभरणं तं मत्थए अङ्गप्रतिचारकाणां मस्तकानि क्षालयन्ति । | दासत्वापनोदाय स्वामिना धौतमस्तकस्य हि दासत्वं उपयातीति लोकरूढिः ॥ ९८ | तएणं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवमाणिएहिं देवेहिं तित्थयरजम्मणाभि
सेयमहिमाए कयाए समाणीए पन्चूसकालसमयंसि नगरंगुत्तिए सदावेइ सदावित्ता एवं वयासी ॥ ९९॥
तएणमित्यादतो"वयासीत्यन्तम्। तत्र नगरगुत्तिए त्ति-पुरारक्षकान् ॥ ९९ ॥ खिप्पामेव भो देवणुप्पिया ! कुंडग्गामे नगरे चारगसोहणं करेह, करित्ता माणुम्माणवद्धणं करेह, करित्ता कुंडपुरं नगरं सब्भितर बाहिरियं आसिअसंमज्जिवलित्तं सिंघाडग-तिय-चउक्क-चच्चर-चउम्मुह-महापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं, मंचाइमंचकलियं, नाणाविहरागभूसियज्झयपडागमंडियं, लाउल्लोइयमहियं,गोसीस-सरस-रत्तचंदण-दहर-दिन्नपंचंगुलितलं,