________________
एताः पश्चिमरुचकादेत्य वातार्थ व्यजनानि दधुः।। अलम्बुसा १ मितकेशी २,पुण्डरीका च ३ वारुणी ४। हासा ५ सर्वप्रभा ६ श्री ७ ही ८-रष्टोदग्ररुचकाद्रितः॥९॥ एताः उत्सररुचकादेत्य चामराणि वीजयन्ति चित्रा १ चित्रकनका २, शतेरा ३ वसुदामिनी ४ तथैताः।दीपहस्ता विदिश्वेत्या-स्युर्विदिगरुचकाद्रितः॥१०॥ रुचकद्वीपतोऽभ्येयु-श्चतस्रो दिक्कुमारिकाः। रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ४॥११॥ चतरहगुलतो नालं छित्त्वा खातोदरेऽक्षिपत् । समापूर्य च वैड्डूयै-स्तस्योव पीठमादधुः ॥१२॥ बध्ध्वा तदूर्वया जन्म-गेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्तरस्यां व्यधुस्ततः ॥ १३॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्नानचीशुकालङ्का-रादि पूर्वगृहे ततः ॥ १४ ॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाद्याग्निं सुचन्दनैः । होमं कृत्वा बबन्धुस्ता, रक्षापोट्टलिका द्वयोः ॥१५॥ पर्वतायुर्भवेत्युक्त्वा, स्फालयअश्मगोलकौ । जन्मस्थाने च तौ नीत्वा, स्वस्वदिक्षु स्थिता जगुः॥१६॥ एताश्च । प्रत्येकं च सामानिकी चत्वारिंशच्छतान्विताः। महत्तराभिः प्रत्येक, तथा चतसभिर्यताः ॥१७॥
अगरौः षोडशभिः सहस्त्रैः सप्तभिस्तथा। अनीकैस्तदधीशैश्च सुरैश्वान्यैर्महर्दिभिः ॥१८॥ आभियोगिकदेवकृतेर्योजनप्रमाणविमानैरत्रायान्ति ।
॥ इति दिग् कुमारिकामहोत्सवः॥ ततः सिंहासन शाक्रं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥१॥