SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ___ जं रयणिमित्यादितो............हुत्थेत्यन्तम् । तत्र यस्यां रात्रौ भगवान् जातः सा रजनी बहु- प्रदीपिका भिर्देवैर्देवीभिश्चावपतद्भित्पतद्विरुध्वंगच्छभृिशमाकुलः स इवाचरतीति क्विपि प्राकृतत्वात् । माणादेशे उपिजलमाणेत्ति सिडिः तद्भूता भूतशब्दस्योपमार्थत्वादुपिजलतीव । अव्यक्तवर्णो नादस्त द्भूता चापिहर्षाहहासादिना कहकहारवमयीव हुत्था-अभवत्। तत्रादौ सूतिकर्मकृते षट्पश्चाशदिकुमार्यो | देव्यो अभ्यायान्ति तास्त्वेवम् दिक्कुमार्योऽष्टाधोलोक-बासिन्यः कम्पितासनाः । अर्हजन्मावधेत्विाऽभ्येयुस्तत्सतिवेश्मनि ॥ १ ॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुवत्सा ५ वत्समित्रा च ६,पुष्पमाला ७त्वनन्दिता ८२॥ नत्वा ममुं तदम्बां चे-शाने मूतिगृहं व्यधुः । संवत्तनेनाशोधयत् क्ष्मामायोजनमितो गृहात् ॥३॥ मेघकरा १ मेघवती २, सुमेघा ३ मेघमालिनी ४। तोयधारा ५ विचित्रा ६च, वारिषेणा ७ बलाहिका ८॥४॥ अष्टोद्मलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौषं-वर्ष हर्षाद्वितेनिरे ॥५॥ अथ नन्दो१त्तरानन्दे २, आनन्दा ३ नन्दिवर्द्धना ४ा विजया ५ वैजयन्ती ६च, जयन्ती ७ चापराजिता ८।६। एताः पूर्वरुचकादेत्यालोकार्थ अग्रतो दर्पणं दधुः समाहारा १ सुप्रदत्ता २, सुप्रबुद्धा ३ यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८॥७॥ एता दक्षिगरुचकादेत्य स्नानार्थ करासकृतकलशा गायन्ति । इलादेवी १ सुरादेवी २, पृथिवी ३, पद्मवत्यपि ४। एकनासा ५ नवमिका ६, भद्रा ७ शीते ८ ति नामतः॥८॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy