SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्प ६४ २०२१ ૬ Y ७ ७ . ૬ ७ य, वीसिगवीसं छ छवसं ॥२॥ छ-प्पण अड सत्त हय, अट्ठ छ छ सत्त गब्भदिणत्ति । स्थापनात्वेवं जिननाम रूपभ अजित संभव अभिनं- सुमति पनप्रभु सुपा- चंद्रप्रभः सुविधिः शीतलः श्रेयांसः वासु११ पूज्यः १२ - १ २ ३. दन ४ ६ श्वेप्र० ८ ९ १० ९ ९ 4-6 ८ ९ ९ ९ ..९ ९ ८ ४ २५ ६ ६ २८ ६ ६ ७ मासाः दिनाः. जिननाम ९ ६ मासाः दिनाः विमलः | अनन्तः धर्मः शांतिः १३ १४. १५ १६ ८ ९ ८ ९ २१ ६ २६ ६ उच्चस्थानगतेषु ग्रहेषु उच्चस्थानान्येवं— 66 ' अर्काद्युच्चान्यज १ वृष २ मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजः ॥ दिग १० दहना ३ ष्टाविंशति २८ तिथी १५ षु ५ नक्षत्र २७ विंशतिभिः २० ॥ १ ॥ उच्चत्वं ग्रहाणामंशकाद्यपेक्षया बोध्यं । प्रथमशब्दः प्रधानार्थः कुथः १७ ए ५ अरः १९ १८ ९ ८ ८ २६ मल्ली मुनिसु नमिः नेमिः पार्श्वः वर्द्धमानः १९ व्रतः २० २१ २२ २३ २४ ९ ९ ९ ९ ७ < ६ ७ ९ ८ २० ९ ८ प्रदीपिका ६४
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy