________________
गर्भानावाधया आश्रयति आश्रयणीयं स्तम्भावि, शेते निद्रया, तिष्ठत्यूलस्थानेन निषीइत्यासने । | स्वग् वर्तयति निद्रां विना शय्यायां विहरति कुहिमे ॥ १५॥
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चितसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं विइकताणं उच्चट्ठाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि माख्यंसि पवायंसि निष्फनमेइणीयंसि कालंसि पमुइअपकालिएसु जणवएसु पुव्वरत्तावरत्तकालसमयसि हत्थुत्तराहिं नक्खत्तणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयया ॥ ९६ ॥
तेणमित्यादितः.............पयायेत्यन्तम् । तत्र सार्डसप्तदिनाधिका नवमासाः परिपूर्णाः उक्तंच"दुन्हं वरमहिलाणं गम्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुन्ने, सत्तय दिवसे समइरेगेत्ति नत्वेवं कालमानानं सर्वेषां यतः
दु-चउत्थ-नवम-बारस, तेरस-पन्नरस सेस गब्भठिई । मासा अड नव तदुवरि उसहाउ कमेणिमे दिवसा ॥१॥ चउ-पणवीसं छहिण, अडवीसं छच्च छच्चि-गुणवीसं संग छठवीसं छ च्छ
१३
१५
.
१८. ..