SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प २५ जीर्ण २६ प्रमुखैबन्धनान्मुच्यते गर्भः । सव्वत्तुभय ऋतौ ऋतौ यथायथं भज्यमानाः-सेव्यमानाः, दीपिका सुखाः-सुखहेतेवो ये तैः भोजनाचैस्तत्र भोजनम्-आहारः, अच्छादनं-प्रावरणं, गन्धाः-पटवासादयः, माल्यानि-पुष्पमालाः । ववगयेत्यादि रोगा-ज्वरायाः, शोकः-इष्टवियोगादिजः, मोहो-मूर्छा, भयं-भीतिः, परिश्रमो-व्यायामः । क्वचिद्भयपरित्तासा इति पाठस्तत्र भयं-भीतिमात्रं परित्रासोऽकस्माद्यं । हितं गर्भस्यैव मेधायुरादिवृद्धिकारणं, तच दिवास्वापाअनाश्रुपातस्नानुलेपनान्यङ्गनछेदन | प्रधावनहसनकथनश्रवणावलेखनानिलायासान् परिहारात् । यतः____ "दिवा स्वपत्याः स्त्रियः स्वापशीलो गर्भः, अञ्जनादन्धः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनाद् दुशीलः, तैलाभ्यङ्गात्कुष्ठी, नखापकर्तनात्कुनखी, प्रधावनाच्चञ्चलः, हसनात् श्याममदन्तोष्ठतालुजिवः, अतिकथनात् प्रलापी, अतिश्रवणात् बधिरः, अवलेखनात् खलतिः, व्यजनक्षेपादिमारुताऽऽयाससेवनादुन्मत्तः स्यादिति सुश्रुते" । मितं-परिमितं नाधिक ऊनं वा, पथ्यमारोग्यकारणत्वात्, कोऽर्थो गर्भपोषणं देशे-उचितभूप्रदेशे, काले-तथाविधावसरे, विविक्तानि-दोषवियुक्तानि, लोकान्तरासङ्कीर्णानि मृदुकानि च कोमलानि तैः शयनासनैः। पइरिक-प्रतिरिक्तया-तथाविधजनापेक्षया विजनयाऽत एव सुखया शुभया वा मनोऽनुकूलया विहारभूम्या-चक्रमणाऽऽसनाविभूम्या । प्रशस्तदोहदाऽनिन्धमनोरथा, सम्पूर्णदोहदा-अभिलाषपूरणात्, समानितदोहदा-प्राप्ताभिलाषितस्य भोगात्, अविमानितदोहदा-नावज्ञातदोहदा क्षणमपि नापूर्णदोहदेयः । अतएव व्यवछिन्नदोहदा-श्रुटिताकाङ्क्षा, दोहव्यवच्छेदस्यैव प्रकर्षमाह-व्यपनीतदोहदा, सुखं सुखेन || ६३
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy