SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ हिअं मियं पत्थं गव्भपोसणं तं देसे य काले ये आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुष्णदोहला सम्मायिदोहला अविमाणियदोहला बुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयइ चिट्ठइ निसीया तुयट्टइ विहरइ सुहं सुहेणं तं गन्धं परिवहइ ॥ ९५ ॥ तएणं सा इत्यादितः..... परिवहईत्यन्नम् । तत्र नाइसीएहिं इत्यादि शितादिषु हि कानिचित् वातिकानि कानिचित्पैत्तिकानि कानिचित् श्लेष्मकारीणि च स्युः । उक्तं च वाग्भटेवातलैश्च भवेद्गर्भः, कुब्जान्धजडवामनः । पित्तलैः खलतिः पङ्गुश्चित्री पाण्डुः कफात्मभिः ॥१॥ तथा - अतिलवणं नेत्रहरं, अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं, अतिकामं जीवितं हरति ॥२॥ वर्षासु लवणममृतं, शरदि जलं, गोपयश्च हेमन्ते । शशिरे चामलकरसं, घृतं वसन्ते गुडश्चान्ते ॥ ३ ॥ सर्वे बुद्धिप्रदा गौल्याः सर्वे क्षारा मलापहाः । कषाया रञ्जकाः सर्वे सर्वे आम्ला विषोपमाः॥४॥ ग्राम्यधर्म १ यान २ वाहना ३ ध्वगमन ४ प्रस्खलन ५ प्रपतन ६ प्रपीडन ७ प्रधावना ८ भिघात ९ विषमशयन १० विषमासनो ११ पवास १२ वेग १३ विघाता १४ तिरक्षा १५ तिकटु १६ अति तिक्ता १७तिभोजना १८ तिरागा १९ तिशोका २० तिक्षारसेवा २१ तीसार २२वमन २३ विरेचन २४प्रेङ्खोलना २४
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy