________________
हिअं मियं पत्थं गव्भपोसणं तं देसे य काले ये आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिक्कसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुष्णदोहला सम्मायिदोहला अविमाणियदोहला बुच्छिन्नदोहला ववणीयदोहला सुहं सुहेणं आसइ सयइ चिट्ठइ निसीया तुयट्टइ विहरइ सुहं सुहेणं तं गन्धं परिवहइ ॥ ९५ ॥
तएणं सा इत्यादितः..... परिवहईत्यन्नम् । तत्र नाइसीएहिं इत्यादि शितादिषु हि कानिचित् वातिकानि कानिचित्पैत्तिकानि कानिचित् श्लेष्मकारीणि च स्युः । उक्तं च वाग्भटेवातलैश्च भवेद्गर्भः, कुब्जान्धजडवामनः । पित्तलैः खलतिः पङ्गुश्चित्री पाण्डुः कफात्मभिः ॥१॥ तथा - अतिलवणं नेत्रहरं, अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं, अतिकामं जीवितं हरति ॥२॥ वर्षासु लवणममृतं, शरदि जलं, गोपयश्च हेमन्ते । शशिरे चामलकरसं, घृतं वसन्ते गुडश्चान्ते ॥ ३ ॥ सर्वे बुद्धिप्रदा गौल्याः सर्वे क्षारा मलापहाः । कषाया रञ्जकाः सर्वे सर्वे आम्ला विषोपमाः॥४॥
ग्राम्यधर्म १ यान २ वाहना ३ ध्वगमन ४ प्रस्खलन ५ प्रपतन ६ प्रपीडन ७ प्रधावना ८ भिघात ९ विषमशयन १० विषमासनो ११ पवास १२ वेग १३ विघाता १४ तिरक्षा १५ तिकटु १६ अति तिक्ता १७तिभोजना १८ तिरागा १९ तिशोका २० तिक्षारसेवा २१ तीसार २२वमन २३ विरेचन २४प्रेङ्खोलना
२४