________________
६२
इत्यादि मुदितां त्रिशलां वीक्ष्य वृद्धस्त्रीणां जय जीव नन्देत्याद्याशिषः प्रवृत्ताः। कुलस्त्रीभिः प्रदीपिका धवलानि प्रवर्तितानि । सर्वत्रापि अष्टौ अष्टौ मङ्गलानि स्थापितानि । प्रदत्ताः कुङ्कमछटाः, उत्तम्भिताः | पताकाः, स्थाने स्थाने बद्धानि तोरणानि, कृतानि बन्दिजनमोचनानि, गायन्ति च गीतज्ञाः, नृत्यन्ति नटाः, सर्वत्रामारिपटहः प्रवृत्तः, कृता जिनपूजा, व पनागतस्वर्णकोटीभिः सम्पूर्ण राजभवनं, गृहे गृहे महानुत्सवः संपन्नः, सर्वेषां प्रमोदः सञ्जातश्चेति । गम्भत्थे चेवत्ति पक्षाधिकमासषट्के व्यतिक्रान्ते सूत्रोक्तमेव एनमभिग्रह["तिहिं नाणेहिं समग्गो देवीतिसलाइ सो उ कुच्छिसि । अह वसइ सन्निगब्भे छम्मासे अदमासं च ॥१॥ - अह सत्तमंमि मासे गब्भत्थो चेव अभिग्गहं गिण्हे, नाहं समणो होहं अम्मापियरम्मि जीवन्ते" ॥२॥] गृह्णातीत्यर्थः।।९४॥ ।
तएणं सा तिसला खत्तियाणी ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता जावसव्वालंकाविभूसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं भायणच्छायणगंधमल्लेहिं ववगय-रोग-सोंग-मोह-भय-परिस्समा सा जं तस्स गन्भस्स
१ अभिग्रहसम्बन्धिनौ सोपयोगिनी एतद् द्वौ श्लोको किरणावल्यादौ दृश्येते लेखकदोषात्अत्रनोपलभ्येते इति सम्भावनया अस्माभिरेव सोपयोगिनौ इति मत्वा पृथक्त्वेनोपन्यस्तो।