SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ६२ इत्यादि मुदितां त्रिशलां वीक्ष्य वृद्धस्त्रीणां जय जीव नन्देत्याद्याशिषः प्रवृत्ताः। कुलस्त्रीभिः प्रदीपिका धवलानि प्रवर्तितानि । सर्वत्रापि अष्टौ अष्टौ मङ्गलानि स्थापितानि । प्रदत्ताः कुङ्कमछटाः, उत्तम्भिताः | पताकाः, स्थाने स्थाने बद्धानि तोरणानि, कृतानि बन्दिजनमोचनानि, गायन्ति च गीतज्ञाः, नृत्यन्ति नटाः, सर्वत्रामारिपटहः प्रवृत्तः, कृता जिनपूजा, व पनागतस्वर्णकोटीभिः सम्पूर्ण राजभवनं, गृहे गृहे महानुत्सवः संपन्नः, सर्वेषां प्रमोदः सञ्जातश्चेति । गम्भत्थे चेवत्ति पक्षाधिकमासषट्के व्यतिक्रान्ते सूत्रोक्तमेव एनमभिग्रह["तिहिं नाणेहिं समग्गो देवीतिसलाइ सो उ कुच्छिसि । अह वसइ सन्निगब्भे छम्मासे अदमासं च ॥१॥ - अह सत्तमंमि मासे गब्भत्थो चेव अभिग्गहं गिण्हे, नाहं समणो होहं अम्मापियरम्मि जीवन्ते" ॥२॥] गृह्णातीत्यर्थः।।९४॥ । तएणं सा तिसला खत्तियाणी ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता जावसव्वालंकाविभूसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं भायणच्छायणगंधमल्लेहिं ववगय-रोग-सोंग-मोह-भय-परिस्समा सा जं तस्स गन्भस्स १ अभिग्रहसम्बन्धिनौ सोपयोगिनी एतद् द्वौ श्लोको किरणावल्यादौ दृश्येते लेखकदोषात्अत्रनोपलभ्येते इति सम्भावनया अस्माभिरेव सोपयोगिनौ इति मत्वा पृथक्त्वेनोपन्यस्तो।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy