________________
“किं कूर्मः कस्य वा ब्रुमो, मोहस्य गतिरिदृशी । दुषेर्धातोरिवास्माकं दोषनिष्पत्तये गुणाः ॥ १ ॥ प्रमोदाय कृतोप्यासीदयं खेदाय मे गुणः । नालिकेराम्भसि न्यस्तः कर्पूरः मृतये यथा " ॥ २ ॥
इति ज्ञात्वा प्रभुरेकदेशेनाङ्गल्यादिना एजति एतच यद्भगवता मातुरनुकम्पायै कृतमपि तस्या एवाधृतितया पर्यणसीत् । तत्त्वागामिनीकाले कालदोषाद् गुणाऽपि वैगुण्याय कल्प्स्यते इति सूचनार्थमिति वृद्धाः । ततः स्वगर्भस्य कुशलमवधार्य सहर्षा त्रिशला एवमवादीत् ।। ९३ ।
नो
मे गव्हडे, जाव नो गलिए, मे गन्भे पुव्विं नो एयइ, इयाणिं एयइ, त्ति कट्टु हट्ठ जाव हयहियया एवं वा विहरइ, तरणं समणे भगवं महावीरे गव्भत्थे चैव इमेयारूवं अभिग्गहं अभिगिण्हइ, नो खलु मे कप्पइ अम्मा पिऊहिं जीवन्तेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए ॥ ९४ ॥
नो खल्वित्यादितः. ........ पब्बइतर ति यावत् । तत्र
"प्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला । विज्ञानगर्भ कुशला रोमाश्चितकश्बुका त्रिशला ॥१॥ प्रोवाच मधुरवाचा, गर्भे मे विद्यतेऽथ कल्याणम् । हा धिग्मयकाऽनुचितं, चिन्तितमतिमोहमतिकतया ॥२॥ सन्त्यथ मम भाग्यानि त्रिभुवनमान्या तथा च धन्याऽहं । श्लाध्यं च जीवितं मे, कृतार्थतामाप मे जन्म ||३|| श्री जिनपदाः प्रसेदुः कृताः प्रसादाच गोत्रदेवीभिः फलितो जन्मावध्याराधितजिनधर्मकल्पतरुः ॥४॥